________________
१८७६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
१४७
१४८
१४९
१५०
१५९
तं दृष्ट्वा विद्रुताः सर्वे गोपाला भयपीडिताः । कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं दनुजाधिपम् १४६ तालवृक्षं समुत्पाव्य शृङ्गमध्ये व्यताडयत् । स तु भग्नशिरःशृङ्गो वमन्वै रुधिरं बहु || पपात भीमवेगेन निनदंस्त्यक्तजीवितः । इत्थं हत्वा महाकायमरिष्टं दनुजाधिपम् ॥ आहूय गोपवालांश्च तत्रैवोवास गोत्रजे । ततः कतिपयाहःसु केशी नाम महासुरः ॥ हयकायेन गोविन्दं हन्तुं व्रजमुपाययौ । स गत्वा गोत्रजं रम्यमुचैर्हेषामथाकरोत् ॥ तेन शब्देन महता पूरितं भुवनत्रयम् । भीताः सर्वे सुरगणाः शङ्कमाना युगक्षयम् ॥ १५१ तत्रस्था मोहिताः सर्वे गोपा गोप्यश्च विह्वलाः । लब्धसंज्ञास्तु ते सर्वे विद्रुताच समन्ततः १५२ गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन् । न भेतव्यं न भेतव्यमित्याह भक्तवत्सलः १५३ समाश्वास्य ततस्तूर्णमुष्टिना वासवानुजः । ताडयामास शिरसि तस्य दैत्यस्य लीलया || १५४ विभिन्नदन्तनेत्रोऽसौ निननाद महास्वनम् । [*महाशिलां समुत्क्षिप्य तस्याङ्गे वै न्यपातयत् ॥ स तु चूर्णितसर्वाङ्गो निनदन्भैरवं स्वनम् । पपात सहसा भूमौ ममार च महासुरः ] ॥ १५६ केशिनं निहतं दृष्ट्वा दिवि देवगणा भृशम् । मुमुचुः पुष्पवर्षाणि साधु साध्विति चाब्रुवन्।। १५७ इत्थं शिशुत्वे वै दैत्यान्हरिर्हत्वा बलोत्कटान् । स मुमोद सुखेनैव बलरामसमन्वितः ।। १५८ इन्दीवरदलश्यामः पद्मपत्रनिभेक्षणः । पीताम्बरधरः स्रग्वी वनमालाविभूषितः ॥ कौस्तुभोद्भासितोरस्कश्चित्रमाल्यानुलेपनः । विचित्राभरणैर्युक्तः कुण्डलाभ्यां विराजितः || १६० आमुक्ततुलसीमालः कस्तूरीतिलकाञ्चितः । सुस्निग्धनीलकुटिलकबरी कृत केशवान् ॥ बद्धैर्नानाविधैः पुष्पैर्बर्हिवर्हावतंसकः । रक्तारविन्दुसदृशहस्तपादतलाधरः ।। पक्षमध्यगशीतांशुकलङ्क भ्रूलताननः । हारनूपुरकेयूरैः कटकाभ्यां विराजितः ॥ वृन्दावने मैहारम्ये फलपुष्पविराजिते । रम्यं विनादयन्वेणुं तत्राssस्ते यदुनन्दनः ॥ अवधीरितकंदर्पकोटिलावण्यमच्युतम् । सर्वा गोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः ॥ पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्वा रामं हरिं तत्र भोक्तुमिच्छत्सु (मैच्छन्स) विग्रहम् ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले । हरिं संप्राप्य कामे [+न ततो मुक्ता भवार्णवात् १६७ क्रोधेनैव तथा दैत्याः समेत्य मधुसूदनम् । अगच्छन्निधनं तेन ] हता मुक्तिमवान्नुयुः ॥ १६८ कामक्रोधौ नृणां लोके निरयस्यैव कारणम् । हरिं समे तावेव मुक्त्यै गोपीसुरद्विषाम् १६९ कामाद्भयाद्वा द्वेषाद्वा ये भजन्ति जनार्दनम् । ते प्राप्नुवन्ति वैकुण्ठं किं पुनर्भक्तियोगतः ॥ १७० तस्य वेणुध्वनिं श्रुत्वा रजन्यां बल्लवाङ्गनाः । शयनादुत्थिताः सर्वा विकीर्णाम्बरमूर्धजाः १७१ त्यक्त्वा पतिं सुतान्बन्धूंस्त्यक्त्वा लज्जां स्वकं कुलम् । जगत्पतिं समाजग्मुः कंदर्पशरपीडिताः समेत्य गोप्यः सर्वास्तु भुजैरालिङ्ग्य केशवम् । बुभुजुश्वाधरं देव्यः सुधामृतमिवामराः || १७३ ताभिश्व स्त्रीभिरात्मेशः क्रीडयामास गोत्रजे । तेनापि ताः स्त्रियः सर्वा रेमिरे निर्भया व्रजे १७४
१६१
१६२
१६३
१६४
१६५
* धनुश्चिदान्तर्गतः पाठः क. ज झ ञ. फ. पुस्तकस्थः । + धनुश्चिहान्तर्गतः पाठः क. च. ज. झ. फ. पुस्त कस्थः । * एतदप्रे क्वचित्पुस्तके “क्रोधेनैव यथा दैत्याः समेत्य मधुसूदनम् । निधनं प्राप्य सङ्ग्रामे हता मुक्तिमवाप्नुयुः । इत्यधिकम् ।
१ झ. फ. जगत्क्षयम् । २ ड ज त्रासयामास । ३ क च. अ. महारण्ये । ४ ङ. त्य भावेन मुक्ता गोपीसुरद्विषः । का
:
AN
1