SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ २७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८७५ तथैव चाध्वरेष्वेतदेतदेव महाव्रते । छन्दोगेय नमस्ये त्वां दिव्यं ते वपुरेव तत् ॥ ११८ आकाश एतदेवेदमोषधीष्वेवमेव च । नक्षत्रेषु च सर्वेषु ग्रहेष्वेतदिवाकरे ॥ ११९ एवंभूतेष्वेवमेव ब्रह्मेति वदति श्रुतिः। तदेवं परमं ब्रह्म प्रज्ञातं परितोमृतम् ॥ १२० हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि । वैदिकान्यभिधेयानि तव नान्यस्य कस्यचित् ॥ चक्षुर्मयं श्रोत्रमयं छन्दोमयमनोमयम् । वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः॥ १२२ इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण । स्तोतुं न शक्नुवे त्वां तु सर्ववेदान्तपारगम् ॥ १२३ महापराधमेतत्ते वत्सापहरणं मया । कृतं तत्क्षम्यतां नाथ शरणागतवत्सल ॥ १२४ महेश्वर उवाचएवं स्तुत्वा हरिं वेधाःप्रणम्य च पुनः पुनः। वत्सान्दत्त्वा पुनस्तस्मै प्रययौ स्वीयमालयम् १२५ हृदि कृत्वा महादेवं बालरूपं हरिं विधिः । उवास त्रिदशैः सार्ध हृष्टः पुष्टो महातपाः ॥ १२६ कृष्णेन सृष्टा वत्साश्च पूर्ववत्सास्तथाऽर्भकाः । अवापुरेकतां तत्र पश्यतां त्रिदिवौकसाम् ॥१२७ कृष्णस्तु वत्सपालैस्तैः प्रययौ नन्दगोकुलम् । ततः कतिपयाहःसु गोपालैर्यदुपुंगवः ॥ १२८ हृदं गत्वाऽथ कालिन्यास्तत्रस्थं सुमहाविषम् । सहस्रशीर्ष बलिनं नागराजानमच्युतः॥ १२९ निष्पिष्य फणसाहस्रं पादेनकेन लीलया। प्राणसंशयमापन्नं चकार मधुसूदनः ॥ १३० स कालियो लब्धसंज्ञस्तमेव शरणं ययौ । ररक्ष भगवान्कृष्णो नागं त्यक्तविषं तदा ॥१३१ वैनतेयभयाद्भीतं स्वपदेनाऽऽङ्कय मूर्धसु । हृदाद्विवासयामास कालिन्या यदुपुंगवः ॥ १३२ त्यक्त्वा स तं हृदं तूर्ण पुत्रदारसमन्वितः । नमस्कृत्याथ गोविन्दं प्रययौ कालियस्तदा ॥ १३३ विषदग्धास्तु ये पूर्व तत्तीरस्थाश्च शाखिनः। कृष्णेन वीक्षितास्तूर्ण फलिनः पुष्पिताऽभवन् १३४ अथ कालेन कौमारमवाप्य मधुसूदनः । गोवृन्दं पालयामास सर्वदेवमयः प्रभुः ॥ १३५ स्वसमानवयोभिस्तु गोपालस्तु यदूत्तमः । वृन्दावने मनोरम्ये सरामो विचचार ह॥ १३६ तत्र हत्वा महाघोरं ['सर्परूपं महासुरम् । अपहत्य महाकायं मेरु] मन्दरगौरवम् ॥ १३७ धेनुकस्य वनं प्राप्य तालहिन्तालगहरम्। धेनुकं पर्वताकारं खररूपं दुरासदम् ।। १३८ पादौ गृह्य समुत्क्षिप्य तालेन निजघान हैं । फलैः सुतृप्ता गोपालास्तद्वने रेमिरे तदा ॥ १३९ निष्क्रम्य तद्वनात्तूर्ण भाण्डीरं वटमागताः । तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया ॥१४० गोपवेषेण तत्रागात्मलम्बो नाम राक्षसः। रामं स्वपृष्ठमारोप्य ततो यातो नभस्तलम् ॥ १४१ मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्धनि । ताडयामासे रोषेण विद्वलाङ्गस्ततोऽभवत् ॥ १४२ राक्षसेनैव रूपेण निनदन्भैरवं स्वनम् । भिन्नशीर्षतनुस्तत्र ममार रुधिरोक्षितः॥ १४३ ततः प्रदोषसमये गोबजे नन्दनन्दनः । उवास गोपकन्याभिः क्रीडन्कौमारवीक्षिते ॥ १४४ अरिष्टो नाम दैत्योऽत्र गत्वा तु वृषभाकृतिः। कृष्णं हन्तुं समागत्य जगर्न च महास्वनम् १४५ * संधिरार्षः । + धनुश्चिान्तर्गतः पाठो झ. पुस्तकस्थः । एतदने केयुचित्पुस्तकेषु 'प्रविश्य तद्वनं रम्यं फलिल(तं) तालगह्वरम्' इत्यधिकम् । १क. ज. त्वा सदा देवि बा २ झ. फ. वेदम। ३ . रूपधरं सदा।पा। ४ ङ. ह। तत्क्षणादेव तत्पाला। ५. स वै रामो झ. फ. 'लाड़ः पपात सः । रा'। ७ क.च. ज. तोऽपतन् । ८ झ. "न्कौमोदिवसि । अ'। ९ ङ. अ. 'त्वा त्रिदशदुस्तरः । कृ'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy