________________
१८७४
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
८९
९२
९३
९७
९८
९९
राक्षसेनैव रूपेण निपपात ममार च । विचचार ततः सर्व गोत्रजं मधुसूदनः ॥ नवनीतं जहाराऽऽभु गोपीनां च गृहे गृहे । तदा यशोदा कुपिता दाम्ना मध्य उलूखले ॥ ९० निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम् । कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ॥ ९१ यमलार्जुनयोर्मध्ये जगाम धरणीधरः । उलूखलेन गोविन्दः पातयामासं तावुभौ || भग्नस्कन्धौ निपतितौ स्वरेण धरणीतले । तेन शब्देन महताऽऽजग्मुस्तत्र महौजसः ॥ गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः । यशोदाऽपि समुद्विमा विमुच्य धरणीधरम् ॥ ९४ सुविस्मिता समादाय स्तनं प्रादान्महात्मने । यस्मान्निबध्यमानस्तु दाना मात्रा जगत्पतिः ॥ ९५ तस्मान्महद्भिः सर्वैश्च दामोदर इतीरितः । [तौ तु किंनरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ॥ ९६ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ] । महोत्पातमिमं ज्ञात्वा स्थानान्तरमुपाययुः ॥ वृन्दावने मनोरम्ये यमुनायास्तटे शुभे । निवासं चक्रिरे रम्यं गवां गोपीजनस्य च ॥ तंत्र तौ रामकृष्णौ तु वर्धमानौ महाबलौ । वत्सपालयुतौ वत्सान्पालयामासतुः सदा ॥ गोवत्समध्ये कृष्णं च बको नाम महासुरः । बकरूपेण तं हन्तुमुद्युक्तोऽत्र यदूत्तमम् ॥ तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया । ताडयामास पक्षान्ते पपातोर्व्यां महासुरः ।। १०१ ततः कतिपयाहःसु गोवत्सपालकौ वने । छायायों यज्ञवृक्षस्य प्रसुप्तौ पल्लवे तदा ॥ एतस्मिन्नन्तरे देवो ब्रह्मा देवगणैर्वृतः । द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदूत्तमौ ॥ १०३ वत्सान्गोपशिशून्हृत्वा जगाम त्रिदिवं पुनः । प्रबुद्धौ तौ समालोक्य विनष्टाञ्शशुवत्सकान् १०४ गोवत्सा गोपवालाथ क गता इति विस्मितौ । ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा १०५ तथैव ससृजे बालान्गोवत्सांश्च सनातनः । यथावर्ण यथारूपं तथैव मधुसूदनः ॥ १०६ स एष वत्सान्गोपालान्निर्ममे जगतां प्रभुः । दृष्ट्वा सायाह्नसमये गावस्तेषां च मातरः ॥ स्वान्स्वान्वत्सानुपागम्य यथापूर्व प्रवर्तिताः । एवं संवत्सरे काले गते तत्र महात्मनः ।। प्रजापतिः पुनस्तस्मै ददौ वत्सान्सवालकान् । कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च ॥ भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥
१००
1
१०२
१०९
ब्रह्मोवाच
१०७
१०८
११३
नमो नमस्ते सर्वात्मंस्तत्त्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रयतात्मन्महात्मने ॥ अणुबृहत्स्थूलतररूप सर्वगताव्यय । अनादिमध्यान्तरूपस्वरूपात्मन्नमोऽस्तु ते ।। नित्यज्ञानबलैश्वर्यतेजोमयस्वरूपिणे । महाशक्ते नमस्तुभ्यं पूर्णषाङ्गुण्यमूर्तये ॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषस्त्वाद्यः शुद्धः पुरुष एव च ॥ चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तमः । विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ॥ ११४ तव वाचा समुद्भूतौ क्ष्मावही जगदीश्वर । अन्तरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ।। ११५ चक्षुषा तव संसृष्टौ यौवाऽऽदित्यस्तैथैव च । दिशश्च चन्द्रमाः सृष्टाः श्रोत्रेण तव चानघ ११६ अपां स्रावश्च वरुणो मनसा ते महेश्वर । उक्ते महति मीमांसे (स्ये) यत्तद्ब्रह्म प्रकाशते ।। ११७
११०
१११
११२
* अयं श्लोकः क. च. झ. फ. पुस्तकस्थः ।
१ झ. फ. 'सतौ दुमौ । भी । २ क. ज. झ. फ. 'यां जम्बु । ३ झ. मृदी । ४ क. ज. झ. फ. स्त्वाद्यश्छन्दःपु' । ५ झ. फ. 'स्तथाऽव्यय । दि ।
i