________________
7
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
कंस उवाच -
६०
अस्मद्भयात्सुरगणा उपेत्य क्षीरसागरम् । समाचख्युर्हरेः सर्वे रक्षोविध्वंसनं प्रति ।। तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः । मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः ॥ ६१ तदद्य सर्वे यूयं वै राक्षसाः कामरूपिणः । समुद्रिक्तवलान्वालान्मारयध्वमशङ्किताः ॥
६२
रुद्र उवाच
इत्यादिश्य ततः कंसो वसुदेवं च देवकीम् । आश्वास्य मोचयित्वाऽथ स्ववेश्मान्तर्विवेश ह ६३ वसुदेवस्ततो गत्वा नन्दत्रजमनुत्तमम् । तेन संपूजितस्तत्र निरीक्ष्य तनयं मुदा ॥ उवाच नन्दपत्नीं तां यशोदां यदुनन्दनः ।
६४
६५
वसुदेव उवाच
सुभगे मत्सुतमिमं रोहिणीजठरोद्भवम् । स्वपुत्रमिव रक्षस्व भिया कंसादिहाऽऽगतम् ॥
१८७३
----
२३५
६६
रुद्र उवाच -
७१
७७
तथेत्याह तदा तन्वी नन्दपत्नी दृढव्रता । लब्ध्वैव पुत्रयुगलमुत्पुपोष मुदान्विता || निक्षिप्य तनयौ गेहे नन्दगोपस्य यादवः । विश्रब्धः प्रययौ तूर्ण मथुरां कंसपालिताम् ॥ ततो गर्गः शुभदिने वसुदेवेन नोदितः । नन्दग़ोपत्रजं गत्वा तत्रस्थैः पूजितो द्विजः ॥ विधिना जातकं कर्म कृत्वा देवस्य गोकुले । नाम चात्राकरोद्दिव्यं पुत्रयोर्वासुदेवयोः ॥ संकर्षणो रौहिणेयो बलभद्रो महाबलः । राम इत्यादिनामानि पूर्वजस्याकरोद्विजः ॥ श्रीधरः श्रीकरः श्रीमान्कृष्णोऽनन्तो जगत्पतिः । वासुदेवो हृषीकेश इत्याद्यवरजस्य च ।। ७२ रामकृष्णाविति ख्यातिमस्मिलोके गमिष्यतः । एवमुक्त्वा द्विजश्रेष्ठः संपूज्य पितृदेवताः ॥ ७३ संपूज्यमानो गोपालैः प्रययौ मथुरां पुनः । कंसेन प्रेषिता रात्रौ पूतना बालघातिनी । ७४ विषलिप्तं स्तनं प्रादात्कृष्णायामिततेजसे । कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशम् ७५ प्राणैः सह महातेजा राक्षस्या यदुपुंगवः । सा विह्वलाङ्गी प्रमदा संध्वस्तस्नायुबन्धना ॥ ७६ पपात वेपमाना सा ममार च महास्वना । तस्याः शब्देन महता पूरितं च नभस्तलम् ॥ त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि । कृष्णं च क्रीडमानं तं राक्षस्याश्च महोरसि ७८ समुद्विप्रास्ततस्तूर्णमादाय तनयं तदा । रक्षोभिया तदा तस्मिन्गोपुरीषेण मूर्धनि ॥ संमार्जयामास तदा गोवालेन तदाननम् । नन्दगोपः समभ्येत्य सुतमादाय भामिनि ॥ भगवन्नामभिस्तस्य सर्वाङ्गेषु प्रमार्जनम् । कृत्वा तां राक्षसीं भीमां वहिर्विन्यस्य गोत्रजात् ॥ ८१ ददाह गोपवृन्दैश्व त्रासितैस्तत्र गोत्रजे । कदाचिच्छकटस्याधः शयानो भगवान्हरिः ॥ प्रसार्य चरणौ तत्र रुरोद मधुसूदनः । तस्य पादप्रहारेण शकटं परिवर्तित्रम् ।। विध्वस्तकुम्भभाण्डं तद्विपरीतं पपात वै । ततो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महत् ॥ विस्मयं परमं जग्मुः किमेतदिति शङ्किताः । यशोदा च तदा तूर्ण वालं जग्राह विस्मिता ॥ ८५ अल्पेनैव हि कालेन बालकौ तौ यदूत्तमौ । वर्धमानौ यशोदायाः स्तनपानेन पोषितौ ॥ जानुभ्यामथ हस्ताभ्यां रंममाणां विचेरतुः । मायावी राक्षसः कश्चित्तत्र कुक्कुटवेषधृक् ॥ " कृष्णं हन्तुं समारब्धो विचचार महीतले । ज्ञात्वा कृष्णस्तु तद्रक्षो निजघान तलेन वै ।।
७९ ८०
८२
८३
८४
८६
८७
८८
१ झ. फ. भ्रममणी ।
६७
६८
६९
७०