SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ १८६८ महामुनिश्रीव्यासपणीव [ ६ उत्तरखण्डेदुर्वासा उवाचमां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ॥ महेश्वर उवाचतमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विज । ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ॥ दुर्वासा उवाचशापं दास्यामि काकुत्स्थं रामं यदि न दर्शयेः॥ महेश्वर उवाचतस्माच्छापभयाद्विमं राघवाय न्यवेदयत् । तत्रैवान्तर्दधे कालः सर्वभूतभयावहः ॥ पूजयामास तं प्राप्तमृर्षि दुर्वाससं नृपः । अग्रजस्य प्रतिज्ञां तु विज्ञाय रघुसत्तमः ॥ ४९ तत्याज मानुषं रूपं लक्ष्मणः शरयूजले । विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ॥ ५० फणासहस्रसंयुक्तः कोटीन्दुसमवर्चसा । दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः॥ ५१ नागकन्यासहस्रेस्तु संवृतः समलंकृतः । विमानं दिव्यमारुब प्रययौ वै परं पदम् ॥ ५२ लक्ष्मणस्य गतिं सर्वा विदित्वा स रघूत्तमः । स्वयमप्यथ काकुत्स्थः स्वर्ग गन्तुमभीप्सितः ५३ अभिषिच्याथ काकुत्स्थौ स्वात्मजौ च कुशीलबौ । विभज्य रथनागावं स धनं प्रददौ तयोः।। कुशवत्यां कुशं वीरं द्वारवत्यां लवं तथा । स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः॥ ५५ अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः । आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ॥५६ विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः । नीलो नलः सुषेणश्च निषादाधिपतिर्मुहः ॥५७ अभिषिच्य सुतौ वीरौ शत्रुघ्नः सुमहामनाः । सर्व एते समाजग्मुरयोध्यां रामपालिताम् ॥ ते प्रणम्य महात्मानमूचुः पाञ्जलयो नृपम् ॥ वानरप्रभृतय ऊचुःस्वर्लोकं गन्तुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम । आगताः स्म वयं सर्वे तवानुगमनं प्रति ॥ ५९ न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो। तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् । महेश्वर उवाचतैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः । अथोवाच महातेजा राक्षसेन्द्र विभीषणम् ॥ ६१ राम उवाचराज्यं प्रशाधि धर्मेण मा प्रतिज्ञा या कृथाः। यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ तावद्रमस्व सुप्रीतः काले मम पदं व्रज ॥ महेश्वर उवाचइत्युक्त्वाऽथ स काकुत्स्थः शा. विष्णुः सनातनम् । श्रीरङ्गशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनः । हनूमन्तमयोवाच राघवः शत्रुसूदनः ॥ ६४ राम उवाचमत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व मेदिन्यां काले मां व्रज मुव्रत ॥ ६५ महेश्वर उवाचतमेवमुक्त्वा काकुत्स्थो जाम्बवन्तमथाब्रवीत् ।। १ क. ख. ज. अ. फ. शरवत्यां। च. शङ्गवत्यां।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy