________________
२७१ एफसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८६९ राम उवाचद्वापरे सपनुमाप्ते यदूनामन्वये पुनः । भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि ।। करिष्ये तत्र सङ्कामं त्वया च पुरुषर्षभ ।
महेश्वर उवाचतमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच वाचा गच्छध्वमिति रामो महाबलः॥६८ मत्रिणो नैगमाश्चैव भरतः कैकयीसुतः । राघवस्यानुगमने निश्चितास्ते समाययुः॥ ६९ ततः शुक्लाम्बरधरो ब्रह्मचारी ययौ परम् । कुशान्गृहीत्वा पाणिभ्यामशक्तः प्रययौ परम् ॥ ७० रामस्य दक्षिणे पार्चे पद्महस्ता रमाऽऽगता । तथैव धरणी देवी दक्षिणे निरगात्तदा ॥ ७१ वेदाः साङ्गाः पुराणानि सेतिहासानि सर्वतः। ओंकारोऽथ वषट्कारः सावित्री लोकपावनी७२ अस्त्रशस्त्राणि च तदा धनुरादीनि पार्वति । अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः॥ ७३ भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः। सपुत्रदाराः काकुत्स्थ[*मनुजग्मुः सहानुगाः॥ ७४ मत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा । वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ॥ ७५ सपुत्रदाराः काकुत्स्थ]मन्वगच्छन्महामतिम् । पशवः पक्षिणश्चैव सर्वे स्थावरजङ्गमाः॥ ७६ अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः। ये च पश्यन्ति काकुत्स्थं स्वर्गायानुगतं प्रभुम् ॥ ७७ ते तथाऽनुगता रामं न्यवर्तन्त न केचन । अथ त्रियोजनं गत्वा नदी पश्चान्मुखीं स्थिताम् ॥७८ शरयूं पुण्यसलिलां प्रविवेश सहानुगः । ततः पितामहो ब्रह्मा सर्वदेवगणावृतः॥ तुष्टाव रघुशार्दूलमृषिभिः सार्धमक्षरैः । अब्रवीत्तत्र काकुत्स्थं प्रविष्टं शरयूजलम् ॥ ८०
ब्रह्मोवाचआगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद ।भ्रातृभिः सह देवाभैः प्रविशख निजां तनुम् वैष्णवीं तां महातेजा देवाकारां सनातनीम् । त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ॥८२ त्वामचिन्त्यं महात्मानमक्षरं सर्वसंग्रहम् । यामिच्छसि महातेजास्तां तनुं प्रविशव भोः ॥ ८३
महेश्वर उवाचतस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते । उत्सृज्य मानुषं रूपं खां तनुं प्रविवेश ह ॥ अंशाभ्यां शङ्खचक्राभ्यां शत्रुघ्नभरतावुभौ । प्रपेदाते महात्मानौ दिव्यतेजःसमन्वितौ ॥ ८५ शङ्खचक्रगदाशापद्महस्तश्चतुर्भुजः। दिव्याभरणसंपन्नो दिव्यगन्धानुलेपनः॥ दिव्यपीताम्बरधरः पद्मपत्रनिभेक्षणः । युवाकुमारः सौम्याङ्गः कोमलावयबोज्ज्वलः॥ ८७ मुस्निग्धनीलकुटिलकुन्तलः शुभलक्षणः । नवदूर्वाङ्कुरश्यामः पूर्णचन्द्रनिभाननः ॥ ८८ देवीभ्यां सहितः श्रीमान्विमानमध्यरोहयत । तस्मिन्सिहासने दिव्ये मूले कल्पतरोः प्रभुः ॥८९ निषसाद महातेजाः सर्वदेवैरभिष्टुतः । राघवानुगता ये च ऋक्षवानरमानुषाः ॥ स्पृष्ट्वैव शरयूतोयं सुखेन त्यक्तजीविताः। रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः॥ ९१ दिव्यमाल्याम्बरधरा दिव्यमङ्गलवर्चसः । आरुरोह विमानं तदसंख्यैस्तत्र देहिनः (भिः)॥ ९२ सर्वेः परितः श्रीमानरामो राजीवलोचनः । पूजितः सुरसिद्धौधैर्मुनिभिस्तु महात्मभिः ॥ ९३
9.
* धनुचिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ झ.भ्यामाचम्य प्रययावथ । रा।