________________
क. २७१ एकसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८६७ महेश्वर उवाचएवमुक्ता तदा सीता मुनिपार्थिवसंसदि । दर्शयन्त्यस्य लोकस्य रामस्यानन्यतां सती ॥ २३ __ अब्रवीत्पाञ्जलिः प्रीता सर्वेषां जनसंसदि । चकार प्रत्ययं देवी लोकाश्चर्यकरं सती ॥ २४
सीतोवाचयथाऽहं राघवादन्यं मनसाऽपि न चिन्तये । तथा मे धरणीदेवि विवरं दातुमर्हसि ॥] २५ [श्मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे धरणीदेवि विवरं दातुमर्हसि ॥ २६ ययैव सत्यमुक्तं मे वेमि रामात्परं न च। तथा सपत्न्यां वैदेह्यां धरणी सहसा इयात् ॥ २७
_महेश्वर उवाचनानारत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः । रसातलादाविरभूद्विज्ञाय जननी तदा ॥ २८ ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने संन्यवेशयते ॥ २९ तामासनगतां दृष्ट्वा दिवि देवगणा भृशम् । पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् ॥ ३० साऽपि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी। वैनतेयं समारुह्य तस्मान्मार्गादिवं ययौ ॥ ३१ दासीगणैः पूर्वभागे संवृता जगदीश्वरी । संप्राप्य(प) परमं धाम योगिगम्यं सनातनम् ॥ ३२ रसातलपविष्टां तुं तां दृष्ट्वा सर्वमानुषाः । साधु साध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः॥ ३३ रामः शोकसमाविष्टः संगृह्य तनयावुभौ । मुनिभिः पार्थिवेन्द्रश्च साकेतं प्रविवेश ह ॥ ३४ अथ कालेन महता मातरः संशितव्रताः । कालधर्मसमापन्ना भतुः स्वर्ग प्रपेदिरे ॥ ३५ दश वर्षसहस्राणि दश वर्षशतानि च । चकार राज्यं धर्मेण राघवः संशितव्रतः ॥ ३६ कस्यचित्त्वथ कालस्य राघवस्य निवेशनम् । कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ॥ ३७
काल उवाचराम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम् । यद्वीमि रघुश्रेष्ठ तच्छृणुष्व प्रजापतेः॥ ३८ द्वंद्वमेव हि कार्य स्यादावयोः परिभाषणम् । तदन्तरे यः प्रविष्टः स वधार्हो भविष्यति ॥ ३९
महेश्वर उवाचतथेति च प्रतिश्रुत्य रामो राजीवलोचनः । द्वाःस्थं कृत्वा तु सौमित्रिं कालेन समभाषत ॥ वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ॥
काल उवाचशृणु राम यथा वृत्तं ममाऽऽगमनकारणम् । दश वर्षसहस्राणि दश वर्षशतानि च ॥ वसास्मिन्मानुषे लोके हत्वा राक्षसपुंगवौ । एवमुक्तः सुरगणैरवतीर्णोऽसि भूतले ॥ ४२ तदद्य समयः प्राप्तः स्वर्लोकं +गमितुं नृप । सनाथा हि सुराः सर्वे भवन्त्वथ त्वयाऽनघ ॥४३
महेश्वर उवाचएवमस्त्विति काकुत्स्थो रामः प्राह महाभुजः । एतस्मिन्नन्तरे तत्र दुर्वासास्तु महातपाः ॥ राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत् ॥
४४
* धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + इडार्षः ।
16. 'साऽभिया।२०म'त् । मीतां ममाग।