SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ १८६४ . [ ६ उत्तरखण्डे महामुनिश्रीव्यासप्रणीतंअथ सप्तत्यधिकद्विशततमोऽध्यायः । mor, va शंकर उवाचअथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते । मङ्गलस्याभिषेकार्थ मङ्गलं चक्रिरे जनाः ॥ १ वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः । मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा ॥ २ एते महर्षयस्तत्र जपहोमपुरःसरम् । अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ॥ नानारत्नमये दिव्ये हेमपीठे शुभान्विते । निवेश्य सीतया सार्धं श्रिया इव जनार्दनम् ॥ सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः । सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ॥ दूर्वाग्रतुलसीपत्रपुष्पगन्धसमन्वितैः । मन्त्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः॥ अजपन्वैष्णवान्सूक्तांश्चतुर्वेदमयाशुभान् । अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् ॥ ७ तस्मिञ्भतमे लग्ने देवदुन्दुभयो दिवि । विनेदुः पुष्पवर्षाणि वषुश्च समन्ततः ॥ दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः। पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः॥ अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः । छत्रं च चामरं दिव्यं धृतवालक्ष्मणस्तदा ॥ पार्थे भरतशत्रुघ्नौ ताल→न्तौ विरेजतुः । दर्पणं प्रददौ श्रीमान्राक्षसेन्द्रो विभीषणः ॥ ११ दधार पूर्णकलशं सुग्रीवो वानरेश्वरः । जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् ॥ १२ [*वालिपुत्रस्नु ताम्बूलं सकर्पूरं ददौ हरेः । हनूमान्दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम्] १३ परिवार्य महात्मानं मन्त्रिणः समुपासिरे । सृष्टिर्जयन्तो विजयः सौराष्ट्रो राष्ट्रवर्धनः॥ १४ अकोपो धर्मपालश्च सुमन्त्रो मन्त्रिणः स्मृताः। राजानश्च नरव्याघ्रा नानाजनपदेश्वराः॥ १५ पौराश्च नैगमा वृद्धा राजानं पर्युपासते। ऋक्षैश्च वानरेन्द्रश्च मन्त्रिभिः पृथिवीश्वरैः॥ १६ राक्षसैविजमुख्यैश्च किंकरैश्च समावृतः । परव्योम्नि यथा लीनो दैवतैः कमलापतिः॥ १७ तथा नृपवरः श्रीमान्साकेते शुशुभे तदा । इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् ॥ १८ आजानुवाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् । कम्युग्रीवं महोरस्कं विचित्राभरणैर्युतम् ॥ १९ देव्या सह समासीनमभिषिक्तं रघूत्तमम् । विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ॥ २० तुष्टुवुर्जयशब्देन गन्धर्वाप्सरसां गणाः । अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः॥ २१ शुशुभे सीतया देव्या नारायण इव श्रिया। अतिमर्त्य (नम्र)तया सीतामु(चो)पासीत पदाम्बुजम् दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो द्रष्टुमागतः । कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः॥ हर्षयन्सकलान्देवान्मुनीनपि च वानरान् ॥ महादेव उवाचनमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ २४ नमो निरन्तरानन्दकन्दमूलाय विष्णवे । जगत्रयकृतानन्तमूर्तये दिव्यमूर्तये ॥ नमो ब्रह्मेन्द्रपूज्याय शंकराय हराय च । नमो विष्णुस्वरूपाय सर्वरूप नमो नमः ॥ २६ उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने । नमोऽस्तु निर्गतोपाधिस्वरूपाय महात्मने ॥ २७ * अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः । १ फ. काश्यपः । २ झ. वृतौ वि । ३ क. ज. झ. सुराष्ट्रो । ४ झ. फ. 'नन्दम। २५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy