SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ १८६२ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेतदा राघवोत्सृष्टं रावणस्य स्तनान्तरम् । विदार्य धरणी भित्त्वा रसातलतलं गतम् ॥ ३१९ संपूज्यमानं भुजगै राघवस्य करं ययौ । स गतासुर्महादैत्यः पपात च ममार च ॥ ३२० ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ववृषुः पुष्पवर्षाणि महात्मनि जगद्गुरौ॥ ३२१ जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः । ववुः पुण्यास्तथा वाताः सुप्रभोऽभूदिवाकरः॥ ३२२ तुष्टवर्मनयः सिद्धा देवगन्धर्वकिंनराः । लङ्कायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् ॥ ३२३ कृतकृत्यमिवाऽऽत्मानं मेने रघुकुलोत्तमः । रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् ॥ ३२४ राम उवाचयावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावन्मम कथा लोके तावद्राज्यं विभीषण ॥ ३२५ कृत्वा मम पदं दिव्यं योगिगम्यं सनातनम् । सपुत्रपौत्रः सगणः संप्रामुहि महाबल ॥ ३२६ ईश्वर उवाचएवं दत्त्वा वरं तस्मै राक्षसाय महाबलः । संप्राप्य मैथिली तत्रै पूतां सुजनसंसदि ॥ ३२७ उवाच राघवः सीतां गतिं वचनं बहु । सा तेन गर्हिता साध्वी विवेश ज्वलनं महत (तदा)। ततो देवगणाः सर्वे शिवब्रह्मपुरोगमाः। दृष्ट्वा तु मातरं वह्नौ प्रविशन्ती भयातुराः ।। समागम्य रघुश्रेष्ठं सर्वे प्राञ्जलयोऽब्रुवन् । देवा ऊचुःराम राम महाबाहो शृणु त्वं चातिविक्रम । सीताऽतिविमला साध्वी तव नित्यानपायिनी३३० अत्याज्या तु त्वया सा हि भास्करण प्रभा यथा। सेयं लोकहितार्थाय समुत्पन्ना महीतले ३३१ माता सर्वस्य जगतः समस्तजगदाश्रया । रावणः कुम्भकर्णश्च तव पूर्व परायणौ ॥ ३३२ शापात्तौ सनकादीनां समुत्पन्नौ महीतले । तयोविमुक्त्यै वैदेही गृहीता दण्डकावने ॥ ३३३ तद्धेतोस्तौ वधं प्राप्तौ त्वया राक्षसपुंगवौं । विमुक्तौ स्वर्गात यातौ पुत्रपौत्रसहानुगौ ॥ ३३४ त्वं विष्णुस्त्वं परं ब्रह्म योगिध्येयः सनातनः । त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः॥३३५ त्वं हि नारायणः श्रीमान्सीता लक्ष्मीः सनातनी । माता सा सर्वलोकानां पिता त्वं परमेश्वरः यथा सर्वगतस्त्वं हि तथा चेयं रघूतम । तस्माच्छु इसमाचारां सीतां साध्वीं दृढव्रताम् ॥३३७ गृह्मण सौम्य काकुत्स्थ क्षीराब्धेरिव मा चिरम् ॥ ईश्वर उवाचएतस्मिन्नन्तरे तत्र लोकसाक्षी स पावकः । आदाय सीतां रामाय प्रददौ सुरसंनिधौ ॥ अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः । वहिरुखाचइयं शुद्धसमाचारा सीता निष्कल्मषा विभो । गृहाण मा चिरं राम सत्यं सत्यं तवाब्रवम् ३४० ईश्वर उवाचततोऽग्निवचनात्सीतां परिगृह्य रचूद्वहः । बभूव रामः संहृष्टः पूज्यमानः सुरोत्तमैः ॥ ३४१ ।। राक्षसैनिहता ये तु सङ्ग्रामे वानरोत्तमाः । पितामहवरात्तर्ण जीवमानाः समुत्थिताः ॥ ३४२ ।। ततस्तु पुष्पकं नाम विमानं सूर्यसंनिभम् । भ्रात्रा गृहीतं सङ्ग्रामे कौवेरं राक्षसेश्वरः ॥ ३४३ १ इ. फ. "णि परमात्मनि राघवे । जगु। २ झ. फ. सर्व । ३ झ. अ. 'त्र परुषं जौं ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy