________________
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८६१ रावणस्य सुतेनाथ निगृहीतो यदृच्छया । दृष्ट्वा च राक्षसेन्द्रं तु संभाष्य च तथैव च ॥ २८७ ददाह नगरी लङ्कां स्वलाङ्गलाग्निना कपिः । तया दत्तमभिज्ञानं गृहीत्वा पुनरागमत् ॥ २८८ सोऽभिगम्य महातेजा रामं कमललोचनम् । न्यवेदयद्वानरेन्द्रो दृष्टा सीतेति तत्त्वतः ॥ २८९ सुग्रीवसहितो रामो वानरैर्बहुभिर्वृतः । महोदधेस्तटं गत्वा तत्रानीकं न्यवेशयत् ॥ २९० रावणस्यानुजो भ्राता विभीषण इतीरितः । धर्मात्मा सत्यसंधश्च महाभागवतोत्तमः॥ २९१ ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजम् । राज्यं सुतं च दारांश्च राघवं शरणं ययौ ॥ २९२ परिगृह्य च तं रामो मारुतेर्वचनात्मभुः । तस्मै दत्वाऽभयं सौम्यं रक्षोराज्येऽभ्यषेचयत् ।।२९३ ततः समुद्र काकुत्स्थस्ततुकामः प्रपद्य वै । सुप्रसन्नजलं तं तु दृष्ट्वा रामो महावलः॥ २९४ शाङ्गमादाय बाणौषैः शोषयामास वारिधिम् । ततश्च सरितामीशः काकुत्स्थं करुणानिधिम्२९५ प्रपद्य शरणं देवमर्चयामास वारिधिः । पुनरापूर्य जलधि वारुणास्त्रेण राघवः ॥ २९६ उदधेर्वचनात्सोऽथ सागरे मकरालये । गिरिभिर्वानरानीतर्नलं सेतुमकारयत् ॥ २९७ ततो गत्वा पुरीं लङ्कां संनिवेश्य महाबलम् । सम्यगायोधनं चक्रे वानराणां च रक्षसाम् २९८ ततो दशास्यतनयः शक्रजिद्राक्षसो वली । बबन्ध नागपाशैश्च तावुभौ रामलक्ष्मणौ ॥ २९९ वैनतेयः समागत्य तान्यस्त्राणि व्यमोचयत् । राक्षसा निहताः सर्वे वानरैश्च महाबलेः ॥ ३०० रावणस्यानुजं वीरं कुम्भकर्ण महाबलम् । निजघान रणे रामो बाणैरग्निशिखोपमैः ॥ ३०१ ब्रह्मास्रणेन्द्रजित्क्रुद्धः पातयामास वानरान् । हनूमता समानीतो महौषधिमहीधरः ॥ ३०२ तस्यानिलस्पर्शवशात्सर्व एव समुत्थिताः । ततो रामानुजोदारः शक्रजेतारमाहवे ॥ ३०३ निपातयामास शरैर्दृत्रं वज्रधरो यथा । निर्ययावथ पौलस्त्यो योद्धं रामेण संयुगे ॥ ३०४ चतुरङ्गवलैः सार्ध मत्रिभिश्च महावलैः । समं ततोऽभवद्युद्धं वानराणां च रक्षसाम् ॥ ३०५ रामरावणयोश्चैव तथा सौमित्रिणा सह । शक्त्या निपातयामास लक्ष्मणं राक्षसेश्वरः ॥ ३०६ ततः कुद्धो महातेजा राघवो राक्षसान्तकः । जघान राक्षसान्वीराशरैः कालान्तकोपमैः।।३०७ प्रदीप्तैर्वाणसाहस्त्रैः कालदण्डोपमै शम् । छादयामास काकुत्स्थो दशग्रीवं च राक्षसम् ॥ ३०८ स तु निभिन्नसर्वाङ्गो राघवास्पैनिशाचरः। भयाइंद्राव रणतो लङ्कां प्रति निशाचरः॥ ३०९ जगद्राममयं पश्यनिर्वदादहमाविशत् । ततो हनूमताऽऽनीतो महौषधिमहागिरिः ॥ ३१० तेन रामानुजस्तूर्ण लब्धसंज्ञोऽभवसदा । दशग्रीवस्ततो होममारेभे जयकाङ्क्षया ॥ ३१? ध्वासत वानरेन्द्रेस्तदभिचारात्मकं रिपोः । पुनयुद्धाय पोलस्त्यो रामेण सह नियेयो ॥ ३१२ दिव्यं स्यन्दनमारुह्य राक्षसैबहुभिर्युतः । ततः शतमखो दिव्यं रथं हर्यश्वसंयुतम् ।। ३१३ राघवाय समूतं हि प्रेषयामास बुद्धिमान् । रथं मातलिनाऽऽनीतं समारुह्य रघूत्तमः ॥ ३१४ स्तूयमानः सुरगणैयुयुधे तेन रक्षसा । ततो युद्धमभूद्धोरं रामरावणयोर्महत् ॥ स(सा)साहि(हि)कमहोरात्रं शस्त्रास्त्रैरतिभीषणैः । विमानस्थाः सुराः सर्वे ददृशुस्तत्र संयुगम् ।। दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः । समुत्थितानि बहुशो वरदानात्कपर्दिनः ॥ ३१७ ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः । ससर्ज राघवस्तर्ण कालानिसदृशप्रभम् ॥ ३१८
* संधिरार्षः ।
१ञ, वाणाः । २ ङ. ज. रक्षणम् । ३ ङ, ञ, महाबलः ।