________________
१८६०
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डे- । पपच्छ राघवः श्रीमान्केन किं त्वं निघातितः । गृध्रस्तु राघवं दृष्ट्वा मन्दं मन्दमुवाच ह ॥२६० ...
गृध्र उवाचरावणेन हृता राम तव भार्या बलीयसा । तेन राक्षसमुख्येन सङ्ग्रामे निहतोऽस्म्यहम् ॥ २६१ :
महेश्वर उवाचइत्युक्त्वा राघवस्याग्रे सोऽभवत्त्यक्तजीवितः । संस्कारमकरोद्रामस्तस्य ब्रह्मविधानतः ॥ २६२ स्वपदं च ददौ तस्य योगिगम्यं सनातनम् । राघवस्य प्रसादेन स गृध्रः परमं पदम् ॥ २६३ हरेः सामान्यरूपेण मुक्ति प्राप खगोत्तमः । माल्यवन्तं ततो गत्वा मातङ्गस्याऽऽश्रमे शुभे २६४ अभ्यगच्छन्महाभागां शबरी धर्मचारिणीम् । सा तु भागवतश्रेष्ठा दृष्ट्वा तो रामलक्ष्मणौ ॥२६५ प्रत्युद्गम्य नमस्कृत्य निवेश्य कुशविष्टरे । पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगन्धिभिः ॥ २६६ अर्चयामास भक्त्या च हर्षनिर्भरमानसा । फलानि च सुगन्धीनि मूलानि मधुराणि च॥ २६७ । निवेदयामास तदा राघवाभ्यां दृढता। फलान्याखाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम्२६८ । ततः पश्चवटीं गत्वा राघवः शत्रुसूदनः । जघान राक्षसं सत्र कबन्धं घोररूपिणम् ॥ २६९ तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः। ततो गोदावरी गत्वा रामो राजीवलोचनः ॥२७०।। पप्रच्छ सीतां गङ्गे त्वं किं तां जानासि मे प्रियाम्। न शशंस तदा तस्मै सा गङ्गा तमसाऽऽकृता शशाप राघवः क्रोधोद्रक्ततोयाऽभवत्तदा । ततो भयात्समुद्विग्ना पुरस्कृत्य महामुनीन् ॥ २७२ कृताञ्जलिपुटा दीना राघवं शरणं गता। ततो महर्षयः सर्वे रामं प्राहुः सनातनम् ॥ २७३
_ऋषय ऊचु:त्वत्पादकमलोद्भूता गङ्गा त्रैलोक्यपावनी । त्वमेव हि जगन्नाथ तां शापान्मोक्तुमर्हसि ॥ २७४
महेश्वर उवाचततः प्रोवाच धर्मात्मा रामः शरणवत्सलः ॥
२७५ राम उवाचशबर्याः स्नानमात्रेण संगता शुभवारिणा । मुक्ता भवतु मच्छापाद्गङ्गपा पापनाशिनी ॥ २७६
महेश्वर उवाचएवमुक्त्वा तु काकुत्स्थः शबरीतीर्थमुत्तमम् । गङ्गागयासमं चक्रे शाङ्गकोन्या महाबलः ॥ २७७ महाभागवतानां च तीर्थ यस्योदरे भवेत् । तच्छरीरं जगद्वन्यं भविष्यति न संशयः ॥ २७८ एनमुक्त्वा तु काकुत्स्थ ऋष्यमूकं गिरिं ययो । ततः पंपासरस्तीरे वानरेण हनूमता ॥ २७९ संगतस्तस्य वचनात्सुग्रीवेण समागतः । सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम् ॥ २८० मुग्रीवमेव तदाज्ये रामः समभ्यषेचयत् । स तु संप्रेषयामास दिदृक्षुर्जनकात्मजाम् ॥ २८१ हनुमत्प्रमुखान्वीरावानरान्वानराधिपः । स लवयित्वा जलधि हनूमान्मारुतात्मजः ॥ २८२ प्रविश्य नगरी लङ्कां दृष्ट्वा सीतां दृढव्रताम् । उपवासकृशां दीनां भृशं शोकपरायणाम् ।। २८३ मलपङ्कन दिग्धाङ्गी मलिनाम्बरधारिणीम् । निवेद्य चाप्यभिज्ञानं प्रवृत्तिं च निवेद्य च ।। २८४ ! समाचास्य च वैदेहीं बभञ्जोपवनं शुभम् । वनपालाकिकरांश्च पञ्च सेनाग्रनायकान् ॥ २८५ .. सप्तमत्रिमुतास्तत्र रावणस्य सुतं तथा । तोरणस्तम्भमुत्पाट्य विजघान स्वयं कपिः॥ २८६
क. च. ज. पंपासरो। २ इ. अ. र्यो दिदीपे तद्नं च सः । ३ झ. धान नातव्या भवेति ताम् । त ।