________________
१२८६
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ विंशोऽध्यायः।
युधिष्ठिर उवाचश्रीशैलः परितो रम्यः कुत्र तिष्ठति नारद । किं तत्र वर्तते तीर्थ कस्य देवस्य पूजनम् ॥ कस्यां दिशि समाख्यातो लोकेषु च वदाधुना ॥
नारद उवाचशृणु राजन्मवक्ष्यामि श्रीशैलं पर्वतोत्तमम् । यं श्रुत्वा मुच्यते लोको बालहत्यादिपातकात् ॥२ तत्पर्वतवनं रम्यं मुनिभिश्वोपसेवितम् । नानाद्रुमलताकीर्ण नानापुष्पोपशोभितम् ॥ ३ इंसकोकिलनादैश्च मयूरध्वनिनादितम् । श्रीफलैश्च कपित्थैश्च शिरीषै राजवृक्षकैः॥ ४ पारिजातकपुष्पैश्च कदम्बोदुम्बरैस्तथा । नानापुष्पैः सुगन्धाढ्यैर्वासितं तद्वनं गिरौ ॥ ५ सर्वाभिर्ऋषिपत्नीभिः सुशिष्याभिः सुसेवितम् । केचिद्विलासयुक्ताश्च केचियाख्यानतत्पराः ६ केचिदूर्ध्वभुजास्तत्र अङ्गुष्ठात्रैः स्थिताः परे । शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः ॥ ७ निराहाराश्च केऽप्यत्र केचित्पर्णाशने रताः । कन्दमूलफलाहाराः केचिन्मौनव्रताः स्थिताः॥८ एकपादस्थिताः केचित्केचित्पद्मासने स्थिताः । केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम् ॥ ९ आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः। देवखातान्यनेकानि तडागानि बहूनि च।।१० पर्वतोऽयं महाराज दृश्यते किल सर्वतः । मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः॥ ११ तत्रैव शिखरं रम्यं पर्वतोपरि शोभितम् । शृङ्गदर्शनमात्रेण मुक्तिरेव न संशयः॥ १२ दक्षिणां दिशमाश्रित्य वर्तते पर्वतोत्तमः । अत्र गङ्गा महारम्या पातालेति समाश्रिता ॥ १३ तत्र च स्नानमात्रेण महापापैः प्रमुच्यते । श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतो ध्रुवम् ॥ १४ केदारे खुदकं पीत्वा पुनर्जन्म न विद्यते । तपस्विनां महत्स्थानं योगिनां च तथैव च ॥ १५ तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत् । अयं विज्ञानदेवोऽसौ महापातकनाशनः ॥ १६ सिद्धं पुरं च नगरं रम्यं स्वर्गसुखावहम् । नित्यमप्सरसो यत्र गायन्ति च रमन्ति च ॥ १७ अतः पर्वतराजोऽयं दर्शने सौख्यकारकः । तस्य तैर्दर्शनं कार्य मुक्तिमिच्छन्ति ये नराः॥ १८ -
इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीशैलोपाख्याने विंशोऽध्यायः ॥ २० ॥
आदितः श्लोकानां समष्ट्यङ्काः-३२८५९
अथैकविंशोऽध्यायः ।
१
महादेव उवाचहरिद्वारं महापुण्यं शृणु देवर्षिसत्तम । यत्र गर्जा महत्येव तत्रोक्तं तीर्यमुत्तमम् ॥ यत्र देवा वसन्तीह ऋषयो मनवस्तथा । यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः॥ पुरा पूर्व तु भो वत्स तीर्थ जातं महत्तदा । यस्य दर्शनमात्रेण दूरतो यान्त्यथाऽऽपदः॥ यत्र गङ्गा महारम्या जाता पुण्यविशेषतः । विष्णुपादोदकी जाता चरणस्पर्शनात्ततः ॥ भगीरथेन भो विद्वन्नानीता तत्र मार्गतः । उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥
२ ३ ४ । ५
भिः सशि । ४ क. ख.
१३. फ. पर्वतो। २ क. ख. च. ज. स. अ. श्रीवृक्षश्च । ३ क. ख. च. ज. झ. ज. च. ज. झ. ञ, चिदभ्यास' । ५ ड. 'म । शिव। ६ख. च. ज. झ. हा वह।।