________________
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५७ विधिवत्पूजयामास पाद्यार्थ्याचमनादिभिः। तेन संपूजितस्तत्र जामदग्निर्म(ग्न्यो म)हातपाः१७८ तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमम् । राजा दशरथः सोऽथ पुत्रैर्दारसमन्वितैः ॥ १७९ स्वां पुरी सुमुहूर्तेन प्रविवेश महाबलः । राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा ॥ १८० स्वान्स्वान्दारानुपागम्य रेमिरे हृष्टमानसाः । तत्र द्वादश वर्षाणि सीतया सह राघवः ॥ १८१ रमयामास धर्मात्मा नारायण इव श्रिया । तस्मिन्नेव तु राजाऽथ काले दशरथः सुतम् ॥१८२ [*ज्येष्ठं राज्येन संयोक्तुमैच्छत्पीत्या महीपतिः। तस्य भायोऽथ कैकयी पुरा दत्तवरा प्रिया ।। अयाचत नृपश्रेष्ठं भरतस्याभिषेचनम् । विवासनं च रामस्य वत्सराणि चतुर्दश ॥ १८४ स राजा सत्यवचनाद्रामं राज्यादथो सुतम्] । विवासयामास तदा दुःखेन हतचेतनः ॥ १८५ शक्तोऽपि राघवस्तस्मिन्राज्यं संत्यज्य धर्मतः । दशग्रीववधार्थाय पितुर्वचनहेतुना ॥ १८६ वनं जगाम काकुत्स्थो लक्ष्मणेन च सीतया । राजा पुत्रवियोगात्तु शोकेन च ममार सः॥१८७ नियुज्यमानो भरतस्तस्मिन्राज्ये स मत्रिभिः। नैच्छद्राज्यं स धर्मात्मा सौभ्रात्रमनुदर्शयन् १८८ वनमागम्य काकुत्स्थमयाचद्भातरं ततः । रामस्तु पितुरादेशाग्नच्छद्राज्यमरिंदमः॥ १८९ स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा । रामस्य पादुके राज्यमवाप्य भरतः शुभे॥१९० प्रत्यहं गन्धपुष्पैश्चापूजयत्कैकयीसुतः । तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः॥ १९१ यावदागमनं तस्य राघवस्य महात्मनः । तावद्वतपराः सर्वे बभूवुः पुरवासिनः ॥ १९२ राघवश्चित्रकूटाद्रौ भारद्वाजाश्रमे शुभे । रमयामास वैदेह्या मन्दाकिन्या जले शुभे ॥ १९३ कदाचिदके वैदेह्याः शेते रामो महामनाः । ऐन्द्रः काकः समागम्य तस्मिन्नेव चचार ह॥ १९४ स दृष्ट्वा जानकी तत्र कंदर्पशरपीडितः । विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥ १९५ तं दृष्ट्वा वायसं रामः कुशं जग्राह पाणिना । ब्रह्मणोऽस्त्रेण संयोज्य चिक्षेप धरणीधरः ॥ १९६ तत्तृणं घोरसंकाशं ज्वालारचितविग्रहम् । दृष्ट्वा काकः स दुद्राव विमुञ्चन्कातरं स्वरम् ॥ १९७ तत्काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणम् । वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः॥ १९८ यत्र यत्र ययौ काकः शरणार्थी स वा(विहा)यसः (सा)। तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् ब्रह्माणमिन्द्रं वह्निं च यमं वरुणमेव च । शरणार्थी जगामाऽऽशु वायसः श(सोऽ)स्वपीडितः २०० तं दृष्ट्वा वायसं सर्वे रुद्राद्या देवदानवाः । न शक्ताः स्म वयं त्रातुमिति प्राहुर्मनीषिणः॥ अथ प्रोवाच भगवान्ब्रह्मा त्रिभुवनेश्वरः॥
२०१ ब्रह्मोवाचभो भो वलिभुजां श्रेष्ठ तमेव शरणं बज । स एव रक्षकः श्रीमान्सर्वेषां करुणानिधिः ॥ २०२ रक्षत्येव क्षमासारो वत्सलः शरणागतान् । ईश्वरः सर्वभूतानां सौशील्यादिगुणान्वितः ॥ २०३ रक्षिता जीवलोकस्य पिता माता सखा सुहृत् । शरणं व्रज देवेशं नान्यत्रास्त्यरणं द्विज।। २०४
महादेव उवाचइत्युकस्तेन वलिभुग्ब्रह्मणा रघुनन्दनम् । उपेत्य सहसा भूमो निपपात भयातुरः॥ २०५
* धनुश्चिहान्तर्गतः पाठः क. च. ज. झ. फ. पुस्तकस्थः । १ झ. महताऽऽवृतः । १ क. च. ज. झ. फ. इ. गार्तः शो। ३ ङ. हं गजात्रश्चा'। ४ ङ. या सह । ५ क. ख. च. ज. झ. द. रुदं।
२२३