________________
१८५६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमाण्डवी श्रुतकीर्तिश्च सर्वलक्षणलक्षिते । भरतस्य च सौमित्रेविवाहमकरोन्नृपः॥ १५१ निर्वत्यौंताहिकं तत्र राजा दशरथो बली । अयोध्यां प्रस्थितः श्रीमान्पोरैर्जानपदैर्वृतः ॥ १५२ पारिबर्ह समादाय मैथिलेन च पूजितः । समुतः सस्नुषः साश्वः सगजः सबलानुगः॥ १५३ तदध्वनि महावीर्यो जामदग्निः(ग्न्यः)प्रतापवान् । गृहीत्वा परशुं चापं संक्रुद्ध इव केसरी॥१५४ अभ्यधावच काकुत्स्थं योद्धकामो नृपान्तकः । संप्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः ॥१५५
परशुराम उवाचराम राम महाबाहो शृणुष्व वचनं मम । बहुशः पार्थिवान्हत्वा संयुगे भूरिविक्रमान् ॥ १५६ ब्राह्मणेभ्यो महीं दत्त्वा तपस्तप्तुमहं गतः । तव वीर्यवलं श्रुत्वा त्वया योद्भुमिहाऽऽगतः ॥१५७ इक्ष्वाकवो न वध्या मे मातामहकुलोद्भवाः । वीर्यक्षत्रबलं श्रुत्वा न शक्यं सहितुं मम ॥ १५८ तस्माद्वदान्य युद्धं मे दीयतां रघुसत्तम । रौद्रं चापं दुराधर्प भज्यमानं त्वया नृप ॥ १५९ इदं तु वैष्णवं चापं तेन तुल्यमरिक्षयम् । आरोपय स्ववीर्येण निर्जितोऽस्मि त्वयैव हि ॥ १६० अथवा त्यज शस्त्राणि पुरस्तादलिनो मम । शरणं भज काकुत्स्थ कातरोऽस्यथ चेतसि ॥१६१
ईश्वर उवाचएवमुक्तस्तु काकुत्स्थो भार्गवेण प्रतापवान् । तचापं तस्य जग्राह तच्छक्ति वैष्णवीमपि ॥ १६२ शक्त्या वियुक्तः स तदा जामदग्निः(ग्न्यः) प्रतापवान् । निर्वीर्यो नष्टतेजाश्च कर्महीनो यथा द्विजः विनष्टतेजसं दृष्ट्वा भार्गवं नृपसत्तमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः॥ १६४ काकुत्स्थस्तु महच्चापं गृहीत्वाऽऽरोप्य लीलया। संधाय वाणं तच्चापे भार्गवं प्राह विस्मितम् ॥
राम उवाचअनेन शरमुख्येण किं कर्तव्यं तव द्विज । छेमि लोकद्वयं चापि स्वर्ग वा हन्मि ते द्विज ॥१६६
ईश्वर उवाचवं दृष्ट्वा घोरसंकाशं वाणं रामस्य भार्गवः । ज्ञात्वा तं परमात्मेति प्रहृष्टो राममब्रवीत् ॥ १६७
परशुराम उवाचराम राम महावाहो न वेमि त्वां सनातनम् । जानाम्ययैव काकुत्स्थ तव वीर्यगुणादिभिः१६८ त्वमादिपुरुषः साक्षात्परं ब्रह्म परोऽव्ययः । त्वमनन्तो महाविष्णुर्वासुदेवः परात्परः ॥ १६९ नारायणस्त्वं श्रीमांस्त्वमीश्वरस्त्वं त्रयीमयः । त्वं कालस्त्वं जगत्सर्व मकराद्यस्त्वमेव हि १७० स्रष्टा धाता च संहर्ता त्वमेव परमेश्वरः । त्वमचिन्त्यो महद्भुतं विश्वरूपस्त्वणुर्महान् ॥ १७१ चतुःषट्पञ्चगुणवांस्त्वमेव पुरुपोत्तमः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्रयीमयः॥ १७२ व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्गुणः परः । स्तोतुं त्वाऽहमशक्तश्च वेदानामप्यगोचरम् ॥१७३ यच्चापमानं कृतवांस्त्वां युयुत्सुतया प्रभो । तत्क्षन्तव्यं त्वया नाथ कृपया केवलेन तु(लं मयि)॥ तव शक्त्या नृपान्सवाञ्जित्वा दत्त्वा महीं द्विजान् । त्वत्प्रसादवशादेव शान्तिमामोमि नेष्ठिकाम्
ईश्वर उवाचएवमुक्त्वा तु काकुत्स्थं जामदग्निम(न्यो महातपाः। परिणीय नमस्कृत्वा राघवं लोकरक्षकम् शतक्रतुकृतं स्वर्ग तदस्त्राणि न्यवेदयत् । राघवोऽथ महातेजा ववन्दे तं महामुनिम् ॥ १७७
१ क. ज. झ. फ. तुल्यमरिंदम । २ झ. फ. पुण्यं ।
m