________________
१८५८
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
२१२ २१३
२१८
२१९
प्राणसंशयमापन्नं दृष्ट्वा सीताऽथ वायसम् । त्राहि त्राहीति भर्तारमुवाचं विनयाद्विभुम् । २०६ पुरतः पतितो देवि धरण्यां वायसस्तदा । तच्छिरः पाइयोस्तस्य योजयामास जानकी || २०७ तमुत्थाप्य करेणाथ कृपापीयूपसागरः । ररक्ष रामो गुणवान्वायसं दययाऽर्दितः ॥ २०८ तमाह वायसं रामो मा भैरिति दयानिधिः । अभयं ते प्रदास्यामि गच्छ गच्छ यथासुखम् ॥ प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः । स्वर्लोकं प्रययावाशु राघवेण च रक्षितः ॥ २१० ततो रामस्तु वैदेद्या लक्ष्मणेन च धीमता । उवास चित्रकूटाद्रौ स्तूयमानो महर्षिभिः ।। २११ तस्मिन्संपूज्यमानस्तु भारद्वाजेन राघवः । जगामात्रेः सुविपुलमाश्रमं रघुसत्तमः ॥ समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः । भार्यया सह धर्मात्मा प्रत्युद्गम्य मुदा युतः ॥ आसने सुशुभे मुख्ये निवेश्य सह सीतया । अर्घ्यपाद्याचमनीयं वस्त्राणि विविधानि च ॥ २१४ मधुपर्क ददौ प्रत्याभूषणं चानुलेपनम् । तस्य पत्न्यनसूया तु दिव्याम्बरमनुत्तमम् ॥ २१५ सीतायै प्रददौ प्रीत्या भूषणानि घुमन्ति च । दिव्यान्नपानभक्षाद्यैर्भोजयामास राघव ॥ २१६ तेन संपूजितस्तत्र भक्त्या परमया नृपः । उवास दिवस तत्र प्रीत्या रामः सलक्ष्मणः || २१७ प्रभाते विमले रामः समुत्थाय महामुनिम् । परिणीय प्रणम्याथ गमनायोपचक्रमे । अनुज्ञातस्ततस्तेन रामो राजीवलोचनः । प्रययौ दण्डकारण्यं महर्षिकुलसंकुलम् ॥ सत्रातिभीषणं घोरं विराधं नाम राक्षसम् । हत्वाऽथ शरभङ्गस्य प्रविवेशाश्रमं शुभम् || २२० स तु दृष्ट्वाऽथ काकुत्स्थं सद्यः संक्षीणकल्मषः । प्रययौ ब्रह्मलोकं तु गन्धर्वाप्सरसान्वितम् २२१ सुतीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रातुरेव च । क्रमेण प्रययौ रामस्तैश्च संपूजितस्तथा ॥ पञ्चवय्यां ततो रामो गोदावर्यास्तटे शुभे । उवास सुचिरं कालं सुखेन परमेण च ॥ तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः । पूजयामासुरात्मेशं रामं राजीवलोचनम् ॥ भयं विज्ञापयामासुस्तं च रक्षोगणेरितम् । तानाश्वास्य तु काकुत्स्थो ददौ चाभयदक्षिणाम् २२५ ते तु संपूजितास्तेन स्वाश्रमान्संप्रपेदिरे । तस्मिंस्त्रयोदशाब्दानि रामस्य परिनिर्ययुः ॥ गोदावर्यास्तटे पुण्ये पञ्चयां मनोरमे । कस्यचित्त्वथ कालस्य राक्षसी घोररूपिणी ॥ रावणस्य स्वसा तत्र प्रविवेश दुरासदा । सा तु दृष्ट्वा रघुवरं कोटिकंदर्प संनिभम् ॥ इन्दीवरदलश्यामं पद्मपत्रायतेक्षणम् । प्रोन्नतांसं महाबाहुं कम्बुग्रीवं महाहनुम् ॥ संपूर्णचन्द्रसदृशं सस्मिताननपङ्कजम् । भृङ्गावलिनिभैः स्निग्धैः कुटिलैः शीर्षजैरृतम् ॥ रक्तारविन्दसदृशपद्महस्ततलाङ्कितम् । निष्कलङ्केन्दुसदृशनखपङ्किविराजितम् ॥ स्निग्धकोमलदूर्वाभं सौकुमार्यनिधिं शुभम् । पीतकौशेयवसनं सर्वानरणभूषितम् || युवा (व) समानवयसं जगन्मोहनविग्रहम् । दृष्ट्वा तं राक्षसी रामं कंदर्पशरपीडिता ॥ अब्रवीत्समुपेत्याथ रामं कमललोचनम् ॥
२२२
२२३
२२४
२२६
२२७
२२८
२२९
२३०
२३१
२३२
राक्षस्युवाच
कस्त्वं तापसवेषेण वर्तसे दण्डकावने । आगतोऽसि किमर्थं तु तापसानां दुरासदे ॥ शीघ्रमाचक्ष्व तत्त्वेन नानृतं वक्तुमर्हसि ॥
१ झ. फ. च दयया विभु' । २ ङ. अ. मः । पूजयामास ध । रम्ये । ५ झ. फ. वाकुमारव६ झ. ससानां ।
२३३
२३४
३ झ. फ. षणं चानुलेपनम् । हिं । ४ ङ. अ.