________________
-
-
२६८ अष्टपट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८४९ रामस्तु देवदेवेशं पूजयामास भार्गवः । तेन संपूजितो देवः प्रसन्नः प्राह केशवः॥ ४०
श्रीभगवानुवाचप्रीतोऽस्मि तपसा वत्स भवतो नियतात्मनः । संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम४१ आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान् । भूभारकविनाशाय देवतानां हिताय वै ॥४२
ईश्वर उवाचइत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्पिणम् । वैष्णवं च महाचापं दिव्यान्यस्त्राण्यनेकशः ॥ दत्त्वा प्रोवाच भगवाञ्जामदग्नि(ग्न्यं) जनार्दनः ।।
भगवानुवाचमदोत्कटानृपान्हत्वा बहुशः परवीरहा । गृहाण पृथिवीं सर्वा सागरान्तां द्विजोत्तम ॥ ४४ पालयस्त्र च धर्मेण वीर्येण महता वृतः । कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ॥ ४५
ईश्वर उवाचइत्युक्त्वाऽन्तर्हितो देवो वरं दत्त्वा द्विजन्मने । रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ॥१६ पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्छितः । निःक्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ॥ ४७ जगाम हैहयपतेर्नगरं नृपसंवृतम् । क्रोधावेशज्वलद्गात्रो द्वार्यतिष्ठदुदायुधः॥
४८ तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम् । जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ॥ ४९ भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम् । शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ॥ श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा ॥
हैहयाधिप उवाच[*कोऽसौ मम पुरद्वारि सायुधः संस्थितो वलात् । महेन्द्रो वा यमो वाऽपि रुद्रो वा धनदोऽपि वा सायुधो मत्पुरद्वारि स्थातुं शक्तो न कहिचित् ।।
महादेव उवाचइत्युक्त्वा पार्थिवेन्द्रो वै किंकरान्सुमहावलान् । प्रेरयामास तं दुष्टं गृहीतेत्याह दुर्मतिः ॥ ५२ ते गत्वा ददृशुर्वीरं पुरद्वारि महावलम् । ज्वलन्तमित्र कालाग्निं दुनिरीक्ष्यं स्वतेजसा] ॥ ५३ तस्य संदर्शनेऽप्यत्र शक्तास्ते न महाबलाः । ग्रहीतुकामास्तं वीरं समन्तात्मययुर्भृशम् ॥ ५४ तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान् । प्रहसन्प्राह विप्रेन्द्रो जामदाग्निमे(ग्न्यो म )हावल:
परशुराम उवाचभार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः । स्वपितुर्निधनात्मर्वान्हनिष्यामि नृपोत्तमान् ।। ५६ कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम् । दास्यामि पिण्डदानं च तच्छिर कमलेन वै ॥ ५७
__महादेव उवाचइत्युक्तास्ते महावीर्याः किंकरास्तस्य भूपतेः । शरैः संताडयामासुः पलालैरिव पावकम् ॥ ५८ ततः क्रुद्धो महावीर्यो रामः सत्यपराक्रमः । वैष्णवं चापमाकृप्य ज्यानिनादमथाकरोत् ॥ ५९ तेन नादेन महता पूरितं भुवनत्रयम् । देवानामपि संत्रासो बभूव महदद्भुतम् ॥ ततः पावकसंकाशैराशुगैः सुमहाबलः । ताडयामास तान्वीरान्किकरान्वै महावलान् ॥ ६१
..
-.-
-
___ * धनुश्चिह्नान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।