________________
,
१८५० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेहत्वा तु किंकरांस्तस्य पार्थिवस्य महात्मनः । कालाग्निरिव संतस्थौ सर्वभूतभयंकरः॥ ६२ श्रुत्वा तु किंकरान्स्वस्य हतारामेण धीमता । हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ॥ ६३ निर्ययौ सह सैन्येन यत्राऽऽस्ते भार्गवोऽव्ययः । तं दृष्ट्वा घोरसंकाशं ज्वलन्तं स्वेन तेजसा ६४ त्रस्ताः सर्वे जनास्तत्र शङ्कमाना जनक्षयम् । ततो युद्धमभूद्धोरं रामस्य नृपतेस्तदा ॥ ६५ शस्त्रास्त्रपातनैर्भीमर्मेघयोरिव वर्षतोः । ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ॥ ६६ संददाह क्षणात्सर्व वैष्णवास्त्रेण लीलया । ततः परशुना रामस्तीक्ष्णेनामितविक्रमः॥ ६७ चिच्छेद बाहुसाहस्रं कार्तवीर्यस्य दुमेतेः । न शशाक महावीर्यो योद्धं रामेण भूपतिः॥ ६८ नष्टवीर्यो बभूवात्र पापेन स्वेन दुर्मतिः । चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली॥ ६९ महाद्विशृङ्गं वज्रेण यथा देवपतिबेली । हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ॥ ७० जघान पार्थिवान्सवान्क्रुद्धः परशुना मृधे । रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ॥ ७१ भयार्ता विद्रुताः सर्वे मातङ्गा इव केसरिम् । विद्रुतानपि भूपालान्पितुर्निधनमन्युना ॥ ७२ जधान भार्गवः क्रुद्धो नागानिव खगेश्वरः। निःक्षत्रं कृतवान्सर्व जामदग्निः(ग्न्यः) प्रतापवान्। ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम् । मातामहस्यान्वयत्वाद्रेणुकावचनात्तथा ॥ ७४ तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान् । न हत्वा मनुवंश्यांस्तान्रामो नृपकुलान्तकः ॥७५ सर्व तु भूभृतां वंशं नाशयामास वीर्यवान् । कृत्वा पृथ्वीं तु निःक्षत्रां जमदग्निसुतो बली ॥७६ अश्वमेधं महायज्ञं चकार विधिवविजः। प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवती महीम् ॥ ७७ दत्त्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान् । तपस्ततुं ययौ सोऽथ नरनारायणाश्रमम् ।।७८ एतचे कथितं देवि जामदग्नेम(ग्न्यम)हात्मनः । शक्त्यावेशावतारस्य चरितं शाङ्गिणः प्रभोः ७९ नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः । उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ॥ ८० रामकृष्णावतारौ तु परिपूर्णौ निजैर्गुणैः । उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ॥ ८१ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे परशुरामचरितं नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४६६३२
अथैकोनसप्तत्यधिकद्विशततमोऽध्यायः ।
रुद्र उवाचस्वायंभुवो मनुः पूर्व द्वादशार्ण महामनुम् । जजाप गौतमीतीरे नैमिषे विमले शुभे ॥ १ तेन वर्षसहस्रेण पूजितः कमलापतिः । मत्तो वरं वृणीष्वेति तं मनु(माह तं) भगवान्हरिः॥ ततः प्रोवाच हर्षेण मनुः स्वायंभुवो हरिम् ॥
मनुरुवाचपुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत । त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम् ॥ ३
रुद्र उवाचइत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ॥ .
१. "नेर्दिव्यम । २ क.च, झ. ज.फ. गोमतीतीरे।