SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ १८४८ महामुनिश्रीव्यासपणीतं [ ६ उत्तरखण्डेअथ कालेन विप्रेन्द्रो रेणुकायां शुचिस्मिते । पुत्रमुत्पादयामास महावीर्य बलान्वितम् ॥ १२ विष्णोरंशांशभागेन सर्वलक्षणलक्षितम् । तस्मिन्सुते महावीर्ये भृगुस्तस्य पितामहः ॥ १३ नाम चास्मै ददो हर्षाद्विष्णोरंशोपलक्षितम् । चक्रेऽथ नामधेयं तु राम इत्यस्य शोभितम् ॥ १४ जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः । तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः ॥ १५ उपनीतस्तथा तेन सर्वविद्याविशारदः । तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति ॥ ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम् । हर्षेण पूजितस्तेन मरीचितनयो द्विजः॥ १७ विधिना प्रददौ तस्मै मत्रं वैष्णवमव्ययम् । लब्धमत्रस्तदा रामः कश्यपात्तु महात्मनः॥ १८ पूजयामास विधिना स तदा कमलापतिम् । षडक्षरं महामनं जपन्नेवं दिवानिशम् ॥ १९ ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम् । तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः ॥ २० जितेन्द्रियस्तु यतवाक्तत्र तस्थौ महातपाः । जमदग्निश्च विप्रर्षिः स्थितो गङ्गातटे शुभे ॥ २१ , चकार विधिवद्धर्म यज्ञदानादिकं महत् । धेन्वाः प्रसादादिन्द्रस्य संपूर्णास्तस्य संपदः॥ २२ कस्यचित्त्वथ कालस्य हैहयाधिपतिः प्रभुः । विनित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः॥ २३ भार्गवस्याऽऽश्रमं प्राप्य जमदग्नेर्महीपतिः । समीक्ष्य तं महाभागं ववन्दे मुनिसत्तमम् ॥ २४ पृष्ट्वा तु कुशलं तस्य महर्षेभावितात्मनः। प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च ॥ २५ प्रीत्या संपूजयामास राजानं गृहमागतम् । मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् ॥ २६ ससैन्याय नृपेन्द्राय भोजनं प्रददौ मुनिः। प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता ॥ २७ संपूर्णमन्नपानादि ससर्ज सबला तदा । अक्षय्यमनपानादि तया सृष्टं महातपाः॥ २८ ससैन्याय नृपेन्द्राय प्रददौ मुनिसत्तमः । तां दृष्ट्वा सवलां राजा कौतूहलसमन्वितः ॥ २९ स्पृहां चकार पापात्मा तस्यां गवि स दुर्मतिः । अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः ॥ ३० कार्तवीर्य उवाचसबलां देहि मे विप्र कपिलां सर्वकामदाम् । अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ॥ ३१ ईश्वर उवाचइत्युक्तस्तेन राज्ञाऽऽह जमदग्निर्महातपाः ॥ जमदग्निरुवाचन देया सबला राजन्मया तव महीपते । इयं च देवदेवेन शक्रेण परिपालिता ॥ देवतानां धनं राजन्दातव्यं स्यात्कथं मया ॥ ईश्वर उवाचइत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः । बलाज्जग्राह सबलां सर्वसैन्यसमावृतः॥ ३४ ततः क्रुद्धा महाभागा सबला वरवणिनि । जघान तस्य सैन्यानि शृङ्गैः कृतरवैरपि ॥ ३५ घातयित्वा मुहूर्तेन तत्सैन्यं सवला क्षणात् । अन्तर्धानं गता देवी ययौ शक्रान्तिकं क्षणात् ३६ स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमार्छिनः । मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ॥ ३७ ताडितस्तेन बहुशो विकलाङ्गः प्रकम्पितः । पपात सहसा भूमौ ममार द्विजसत्तमः ॥ ३८ : हत्वा मुनिवरं तत्र पापात्मा हैहयाधिपः । महोसैन्यपरीवारो विवेश नगरं स्वकम् ॥ ३९ १ क. ज. च । स च म ।।... च । प्रनिमं'। २ झ. हाभयपगतात्मा वि।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy