________________
२६७ सप्तपष्टयधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८४५ वामन उवाचकिं कर्तव्यं मया चाद्य तद्रवीय(ब्रूथ च) सुरोत्तमाः॥
शंकर उवाचततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् ॥
देवा ऊचुःअस्मिन्काले बलेर्यज्ञो वर्तते मधुसूदन । अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो ॥ याचित्वा त्रिदिवं लोकं तत्र त्वं दातुमर्हसि ।
शंकर उवाचइत्युक्तस्त्रिदशैः सर्वैराजगाम बलिं हरिः । यागदेशे समासीनमृपिभिः सार्धमष्टभिः ॥ ८ अभ्यागतं बटुं दृष्ट्वा सहसोत्थाय दैत्यराट् । अभ्यागतः स्वयं विष्णुरिति हाससमन्वितः ॥ ९ पूजयामास विधिना निवेश्य कुसुमासने । प्रणिपत्य नमस्कृत्वा प्राह गद्गदया गिरा ॥ १०
बलिरुवाचधन्योऽस्मि कृतकृत्योऽस्मि सफलं मम जीवितम् । त्वामर्चयित्वा विप्रेन्द्र किं करोमि तव नियम आगतोऽसि यदर्थ त्वमामुद्दिश्य द्विजोत्तम । तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ॥ १२
शंकर उवाचततः प्रहृष्टमनसा तमुवाच महीपतिम् ॥
वामन उवाचशृणु राजेन्द्र वक्ष्यामि ममाऽऽगमनकारणम् । अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ॥ १४ मम त्रिविक्रमपदों(मितां) महीं त्वं दातुमर्हसि । सर्वेषामेव दानानां भूमिदानमनुत्तमम् ॥ १५ यो ददाति महीं राजन्विप्रायाकिंचनाय वै । अङ्गुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः॥ १६ न भूमिदानसदृशं पवित्रमिह विद्यते । भूमि यः प्रतिगृह्णाति भूमि यश्च प्रयच्छति ॥ १७ उभौ तौ पुण्यकाणी नियतौ स्वर्गगामिनौ । तस्माद्भमि महाराज प्रयच्छ त्रिपदीं मम ॥ १८ [*एतदल्पां महीं दातुं मा विशङ्क महीपते । जगत्रयप्रदानेन नाम भूप भविष्यति ॥] १९
शंकर उवाचततः प्रहृष्टवदनस्तथेत्याह महीपतिः। तस्मै महीपदानं तु कर्तु मेने विधानतः ॥ २० तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः । उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां मही ॥ २१
शुक्र उवाचएष विष्णुः परेशोऽथ देवैः संप्रार्थितो हरिः । वश्चयित्वा मही सर्वां त्वत्तः प्राप्तुमिहाऽऽगतः॥ तस्मान्मही न दातव्या तस्मै राजन्महात्मने । अन्यमर्थ प्रयच्छस्व वचनान्मम भूपते ॥ २३
शंकर उवाचततः प्रहस्य राजाऽसौ तं गुरुं प्राह धैर्यतः ॥
३
** अयं श्लोकः क. ज. झ. फ. पुस्तकस्थः ।
१ झ. म. °मक्षयैः ।
। २ ह. अ. दा नान्यदिच्छामि मानद । स' । ३ क. ज. झ. फ. नृप ।