________________
१८४४
महामुनिश्रीव्यासपणीतं- . [ ६ उत्तरखण्डेचतुरात्मन्नमस्तुभ्यं चतुयूँह नमोऽस्तु ते । पञ्चावस्थाय ते तुभ्यं नमस्ते पञ्चमात्मक ॥ १८ पञ्चमात्मकनिष्ठेस्तैोगिभिः पूज्यते(से) सदा । पञ्चार्थतत्त्वविदुषां पञ्चसंस्कारसंस्थितः ॥ १९ पश्चप्रस्थस्वरूपं ते विज्ञेयं सततं हरेः । चतुर्वाक्परिपूर्णात्मा नियतं कवयो विदुः॥ २० ते ब्राह्मणा जगत्सर्व रक्षन्ति तव किंकराः । त्रयीमयाः कर्मनिष्ठा ये द्विजा भक्तवत्सल ॥ २१ तेषां दयेक्षणादेव भवबन्धविमुक्तयः । नमस्ते त्रिजगद्धात्रे स्वयंधात्रेऽखिलात्मने ॥ २२ धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः । नारायणाय कृष्णाय वासुदेवाय शाङ्गिणे ॥ २३ विष्णवे जिष्णवे तुभ्यं शुद्धसत्त्वाय ते नमः ॥
महादेव उवाचइत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा । प्राह गम्भीरया वाचा परितुष्टो जनार्दनः ॥२५
भगवानुवाचसंतुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या सर्चितः । वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् ॥२६
__ महादेव उवाचततः प्राह हृषीकेशं भार्यया सह कश्यपः॥
कश्यप उवाचपुत्रत्वं मम देवेश संप्राप्य त्रिदेशां(त्रैदशं) हितम् । कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलाद इन्द्रस्यावरजो भूत्वा उपेन्द्र इति विश्रुतः । येन केन च मार्गेण वलिं निर्जित्य मायया ॥ त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् ॥
महादेव उवाचइत्युक्तस्तेन विप्रेण तथेत्याह जनार्दनः। संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत ॥ एतस्मिन्नेव काले तु कश्यपस्य महात्मनः । अदित्या गर्भमागच्छद्भगवान्भूतभावनः ॥ ३१ तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः। अष्टमहर्षिभिः सार्धमारेभे तद्विधानतः ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वामनप्रादुर्भावो नाम
षट्पट्यधिकद्विशततमोऽध्यायः ॥ २६६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४६४८९
अथ सप्तषष्टयधिकद्विशततमोऽध्यायः ।
श्रीशंकर उवाचअथ वर्षसहस्रान्ते सर्वलोकमहेश्वरम् । अदितिर्जनयामास वामनं विष्णुमच्युतम् ॥ श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम् । सुन्दरं पुण्डरीकाक्षमतिखर्वतनुं हरिम् ॥ बटुवेषधरं देवं सर्ववेदाङ्गगोचरम् । [*मेखलाजिनदण्डादिचिह्नरङ्कितमीश्वरम् ॥ तं दृष्ट्वा देवताः सर्वाः शतक्रतुपुरोगमाः। स्तुत्वा महर्षिभिः सार्धं नमश्चक्रुर्महौजसम् ॥ ततः प्रसन्नो भगवानाह तान्सुरसत्तमान् ॥
+ इदमधे क. ज. झ. फ. पुस्तकस्थम् । १ झ. त्मनिय'।२ इ. दशं शत।