________________
१२०
१२८४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेपुनः पुनर्वलवता छिन्नाचक्रेण शंभुना । मेदसा सिन्धुपुत्रस्य पूरिता सकला मही ॥ ११० मेदिनी मेदसैवैपा ख्याति प्राप्ता तु पार्थिव । यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् ॥१११ कैलासस्योत्तरे भागे तत्राभच्छोणितं पुरम् । अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः।। ११२ तदा सस्मार देवेशश्चतुःषष्टिगणं रणे । विज्ञानस्मरणादेवाः संप्राप्ताः शंकरान्तिकम् ॥ ११३ कृताञ्जलिपुटाः प्रोचुः शिव किं करवाम हे ॥
११४ महादेव उवाच-- य एते दैत्यमांसस्य राशयो गिरिसनिभाः। भक्षयध्वं तु ताशीघ्रं दत्ताऽनुज्ञा मया तु वः११५ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही चैव माहेन्द्री सर्वाः स्वगणशोभिताः११६ एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान् । क्रूरेण चक्षुपाऽऽलोक्य निन्युश्चादर्शनं क्षणात्॥११७ अथ जालंधरवपुः क्षीणं क्रान्तं स्वशक्तिभिः। ताभिर॑स्ते शरीरे तु तस्य देहाद्विनिःसृता ॥११८ प्रभा सा शंकरं प्राप्ता जगामादर्शनं क्षणात् । तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे ॥ ११९ एवं स विलयं प्राप्तस्त्रिदशारित्रिलोचनात् । वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः॥ तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम् ।।
योगिन्य ऊचुःमर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः । पूजयिष्यन्ति ते नित्यं स्वगृहे योगिनीगणम् ॥ तत्तेषां वाञ्छितं सर्व सिध्यतां त्वत्प्रसादतः ।।
१२१ महादेव उवाचयः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः । युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले ॥ १२२ मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम् । भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् ॥१२३
नारद उवाचइति दत्तवरा हृष्टा योगिन्यो विभुना मृधे । अत्रान्तरे भवानी तां सस्मार तृपभं हरः॥ १२४ . . स्मृतमात्रा पार्वती सा वृषभचाऽऽगमत्क्षणात् । सखीगणसमायुक्ता संप्राप्ता हरवल्लभा ॥ १२५ सा त्यक्त्वा भ्रामरी मूर्ति हरस्यार्धं समारुहत् । गिरिजासहितो राजन्महेशो मुमुदे ततः॥१२६ योगिनीः प्रत्युवाचेदं पिवध्वं रुधिरं नृप । जालंधरकवन्धस्थं ताः श्रुत्वा जहपुर्धशम् ॥ १२७ मांसदो ह्यसूक्पीत्वा योगिन्यो ननूतुर्मुदा । ततो हरः प्रसन्नोऽभूत्तासां क्रीडितवीक्षणात् १२८ स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ । तीक्ष्णदंष्ट्रा महाकायास्तदाऽऽसन्योगिनीगणाः१२९ असन्तोऽद्यापि मांसानि काले चापि पिवन्त्यसृक् । तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः।। ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः । ऋपयो मरुतो देवा स्तुवन्तस्तं महेश्वरम् ॥ १३१
दिशः प्रसेदुः सुरभिववो मरुदिवः प्रपेतुः सुरपुष्पवृष्टयः॥
कृताभिषेकस्य च तस्य निस्वनात्सं(जरैः सं)नादिता दुन्दुभयोऽपि चक्रिरे १३२ उपरि परिमलान्धैः सुस्वरं संपतद्भिर्मधुकरनिकरम्वरुह्यमाना भरेण ॥ अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः॥ १३३
१ क. ख. च. ज. झ. अ. 'तुर्भुवि पु ।