________________
४८
१८३४ महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डेमङ्गलं तदभू(द्भवे)त्सर्वं मन्मत्रोच्चारणाच्छुभात् । तद्विता(ना)नाशयिष्यामि सदा सर्व मु(न्मुि) रोत्तम ॥ मदन्यदेवताभक्तिर्जायते न तु सुव्रत । मनसैवार्चय हृदि मां नाथं पुरुषोत्तमम् ॥ ४९ मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव । इति संदिश्य मां देवि विससर्ज मरुद्गणान् ।। ५० विसृष्टास्तेन ते देवा निर्दृताः स्वाश्रमान्ययुः । ततो मां प्रार्थयामासुर्देवा इन्द्रपुरोगमाः॥ ५१
इन्द्रादय ऊचुःशीघ्रं कुरु हितं देव यथोक्तं हरिणाऽधुना।
महादेव उवाचदेवतानां हितार्थाय वृत्तिः पापण्डिनां शुभे । कपालचर्मभस्मास्थिधारणं तत्कृतं मया ॥ ५३ सामसानि पुराणानि यथोक्तं विष्णुना मम । पाषण्डशैवशास्त्राणि यथोक्तं कृतवानहम् ॥ ५४ मच्छक्त्या वै समाविश्य गौतमादिद्विजानपि । वेदवाह्यानि शास्त्राणि सम्यगुक्तं मयाऽनघे॥५५ इदं मतमवष्टभ्य मां दृष्ट्वा सर्वराक्षसाः। भगवद्विमुखाः सर्वे बभूवुस्तमसाऽऽवृताः॥ ५६ भस्मादिधारणं कृत्वा महोग्रतमसाऽऽवृताः। मामेव पूजयांचकुमासासृक्वन्दनादिभिः॥ ५७ मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः। अत्यन्तविषयासक्ताः कामक्रोधसमन्विताः॥ ५८ सत्त्वहीनास्तु निर्वीर्या जिता देवगणैस्तदा । सर्वधर्मपरिभ्रष्टाः काले यान्त्यधमां गतिम् ॥ ५९ ये मे मतमवष्टभ्य चरन्ति पृथिवीतले । सर्वधर्मेश्व रहिताः पश्यन्ति निरयं सदा ॥ ६० एवं देवहितार्थाय वृत्तिौ देवि गहिता । विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ॥ ६१ ! बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम् । अथान्तहृदये नित्यं ध्यात्वा देवं जनार्दनम् ॥ ६२ जपन्नेव च तं मनं तारकं ब्रह्मवाचकम् । सहस्रनामसदृशं विष्णोर्नारायणस्य तु ॥ ६३ षडक्षरमहामत्रं रघूणां कुलवर्धनम् । जपन्यै सततं देवि सदानन्दसुधाप्ठतम् ॥ मुखमात्यन्तिकं ब्रह्म ह्यश्नामि सततं शुभे ।
पार्वत्युवाचतामसानि च शास्त्राणि समाचक्ष्व ममानघ । संमोक्तानि च यविषैर्भगवद्भक्तिवजितैः ।। तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर ॥
रुद्र उवाचशृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां स्मरणमात्रेण पातित्यं ज्ञानिनामपि ॥ ६६ प्रथमं हि मया चोक्तं शैवं पाशुपतादिकम् । मच्छक्त्यावेशितैविप्रेः प्रोक्तानि च ततः शृणु ६७ कणादेन तु संप्राक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै ॥ ६८ धिपणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥ ६९ [बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ॥ ७० मयंत्र कथितं देवि कलौ ब्राह्मणरूपिणा] । अपार्थ श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् ॥ ७१
+ अत्र क. ज. झ. फ. पुस्तकेवःयायसमाप्तिर्वर्तते । * धनुश्चिह्नान्तर्गतः पाठः क. ज. झ. फ. पुस्तकरथः ।
१ इ. इ. प्र. निवनाः । २ इ. स. ज. सकृश्यवि । ३ क. च. ज. 'ण मोहः स्याज्ज्ञानि' । ४ ङ. 'म् । स्ववर्मरू'।