________________
1
२६४ चतुःषष्ट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८३५
७२
७३
७४
७६
७८
७९
८२
कर्मस्वरूपत्याज्यत्वमत्र वै प्रतिपाद्यते । [+सर्वकर्मपरिभ्रष्टं वैधर्म्यत्वं तदुच्यते ॥ परेशजीवयोरैक्यं मया तु प्रतिपाद्यते ] । ब्रह्मणोऽस्य स्वयं रूपं निर्गुणं वक्ष्यते मया ॥ सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे । वेदार्थवन्महाशास्त्रं मायया यदवैदिकम् ॥ मयैव रक्ष्यते देवि जगतां नाशकारणात् । द्विजन्मना जैमिनिना पूर्व वे (चे) दमपार्थकम् || ७५ निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् । शास्त्राणि चैव गिरिजे तामसानि निबोध मे । पुराणानि च वक्ष्यामि तामसानि यथाक्रमम् । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ७७ तथैव नारदीयं च मार्कण्डेयं तु सप्तमम् । आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ॥ दशमं ब्रह्मवैवर्त लैङ्गमेकादशं स्मृतम् । द्वादशं च वराहं च वामनं च त्रयोदशम् ॥ कौर्म चतुर्दशं प्रोक्तं मात्स्यं पञ्चदशं स्मृतम् । पोडशं गारुडं प्रोक्तं स्कान्दं सप्तदशं स्मृतम् ॥८० अष्टादशं तु ब्रह्माण्डं पुराणानि यथाक्रमम् । मात्स्यं कर्म तथा लैङ्गं शैवं स्कान्दं तथैव च ॥ ८१ आग्नेयं च षडेतानि तामसानि निबोध मे । वैष्णवं नारदीयं च तथा भागवतं शुभम् ॥ गारुडं च तथा पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ।। ८३ ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोध मे ।। सात्त्विका मोक्षदाः प्रोक्ता [राजसाः स्वर्गदाः शुभाः । तथैव तामसा देवि निरयप्राप्तिहेतवः ८५ तथैव स्मृतयः प्रोक्ता] ऋषिभित्रिगुणान्विताः । [+सात्त्विका राजसाचैव तामसाः शुभदर्शने ॥ वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा ] । भारद्वाजं काश्यपं च सात्त्विका मुक्तिदाः शुभाः ८७ याज्ञवल्क्यं तथाऽऽत्रेयं तैत्तिरं दाक्षमेव च । कात्यायनं वैष्णवं च राजसाः स्वर्गदाः शुभाः ८८ गौतमं वार्हस्पत्यं च सांवर्त च यमं स्मृतम् । शाङ्खं चौशनसं देवि तामसा निरयप्रदाः ॥ किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि । तामसा नरकायैव वर्जयेत्तान्विचक्षणः ॥ एतत्ते सर्वमाख्यातं प्रसङ्गाच्छुभदर्शने । शेषां च प्रेभवावस्थां हरेर्वक्ष्यामि ते शृणु ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गुणत्रयविवरणं नाम त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।। २६३ ॥ आदितः श्लोकानां समथ्यङ्काः—४६२७२
८४
८९
अथ चतुःषष्ट्यधिकद्विशततमोऽध्यायः ।
रुद्र उवाच -
हिरण्यकहिरण्याक्षौ काश्यपेयौ महाबलौ । दितिपुत्रौ महावीय सर्वदत्यपती उभी || नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ । तस्मिन्प्रविष्टान्योगीन्द्रान्सनकादीन्महाबलौ || बारयामासतुर्देवि हरिसंदर्शनोत्सुकान् । तैश्च शप्तौ महावीर्यौ द्वारपालौ सुरोत्तमौ ॥
सनकादय ऊचु: - उत्सृज्यैतत्पृथिव्यां च यातं देवस्य किंकरौ ।
+ धनुश्चिहान्तर्गतः पाठः क. च. ज. झ. फ. पुस्तकस्थः । * विद्वान्तर्गतः पाठः क. च. ज. झ. फ. पुस्तकस्थः ।
९०
९:
१ क. ज. मदाज्ञया । २ झ. वैष्णवावस्थां ।
४
धनुविद्वान्तर्गतः पाठो झ. फ. पुस्तकस्थ: । + धनु