________________
२६३ त्रिषट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८३३ महादेव उवाचइत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् । तानवध्यान्विदित्वाऽथ मामाह पुरुपोत्तमः॥२३
श्रीभगवानुवाचत्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् । पाखण्डाचरणं धर्म कुरुष्व सुरसत्तम ॥ २४ तामसानि पुराणानि कथयस्व च तान्प्रति । मोहनानि च शास्त्राणि कुरुष्व च महामते ॥ २५ मयि भक्ताश्च ये विमा भविष्यन्ति महर्षयः । त्वच्छक्त्या तान्समादिश्य कथयस्व च तामसान् कणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् । कपिलं चैव दुर्वासं(दुर्वाससंच)मृकण्डं च बृहस्पतिम् भार्गवं जमदग्निं च दशैतांस्तामसानुषीन् । भावशक्त्या समाविश्य कुरुते(प्व) जगतो हितम्२८ स्वच्छक्त्या संनिविष्टास्ते तमसोदिक्तया भृशम् । तामसास्ते भविष्यन्ति क्षणादेव न संशयः२९ कथयिष्यन्ति ते विप्रास्तामसानि जगत्रये । [*पुराणानि च शास्त्राणि त्वया सत्येन वेदिताः।। कपालचर्मभस्मास्थिचिह्नान्यपि हि सर्वशः। त्वमेव धृतवाल्लोकान्मो (त्वा लोकान्वै मो)हयस्व जगत्रये ॥ तथा पाशुपतं शास्त्रं त्वमेव कुरु सुव्रत । कङ्कालशैवपाषण्डमहाशैवादिभेदतः ॥ ३२ अवलक्ष्य मतं सम्यग्वेदबाह्यं द्विजाधमाः। भस्मास्थिधारिणः सर्वे भविष्यति न संशयः ॥३३ त्वां परत्वेन वक्ष्यन्ति सर्वशास्त्रेषु तामसाः । तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः ॥ ३४ भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः । अहमप्यवतारेषु त्वां च रुद्र महावल ॥ तामसानां मोहनार्थ पूजयामि युगे युगे । मतमेतदवष्टभ्य पतन्त्येव न संशयः॥
__ महादेव उवाचतच्छ्रुत्वाऽहं यथोक्तं तु वासुदेवेन भामिनि । समुद्विग्नमना दीनो बभूवात्र वरानने ॥ ३७ नमस्कृत्वाऽथ तं देवमब्रवं परमेश्वरम् । त्वयोदितमिदं देव करोमि यदि भूतले ॥ ३८ तस्मानाशो हि मे नाथ भविष्यति न संशयः। न शक्यं हि मया कर्तुमेतत्कृत्यं हरेऽधुना ॥३९ त्वदाज्ञाऽपि च नोल्लया एतदुःखतरं महत् । एवमुक्तस्ततो देवि समाश्वास्य च मां पुनः ४० आत्मनाशाय ते नात्र भवत्वित्याह नो(मां) हरिः । देवतानां हितार्थाय कुरुष्व वचनं मम।।४१ तवाप्युज्जीवनोपायं कथयामि सुरोत्तम । नित्यं जप महाबाहो मम नामसहस्रकम् ॥ हृदये मां समाध्याय जप मत्रं ममाव्ययम् । षडक्षरं महामत्रं तारकं ब्रह्म उच्यते ॥ ४३ ये भजन्ति हि मां भक्त्या तेषां मुक्तिर्न संशयः । इन्दीवरदलश्यामं पद्मपत्रविलोचनम् ॥ ४४ शङ्खॉरिशा.पुधरं सर्वाभरणभूषितम् । पीतवस्त्रं चतुर्बाहुं जानकीपियवल्लभम् ॥ ४५ श्रीरामाय नम इत्येवमुच्चार्य मन्त्रमुत्तमम् । सर्वदुःखहरं ह्येतत्पापिनामपि मुक्तिदम् ॥ ४६ इदं मन्त्र जपन्नित्यममलस्त्वं भविष्यसि । भस्मास्थिधारणाद्यत्तु संभूतं किंल्बिषं त्वयि ॥ ४७
४२
* धनुश्चिह्नान्तर्गतः पाठः क. च. ज. पुस्तकस्थः ।
१ क. च. ज. तान्समाश्वास्य दिक्पालान्वि। २ क. ज. जामदग्न्यं । ३ रु. झ. अ. 'न् । तव। ४ ज. सत्त्वेन वृहिताः । ५ ङ, अ. शस्त्रं । ६ क. ज. "न्ति ह्यचेतसः । त्वां। ७क. ज.म। दत्तवान्कृपया मामात्मना । ८ क.च, ज. जपन्ति । ९ च. झानिशा ।