________________
१८३२
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।
श्रीपार्वत्युवाचपापण्डानां च संवादं वर्जयेदिति यत्त्वया । उक्तं महेश भगवश्वपचादतिगर्हितम् ।। ते या(की दशाः समाख्याताः कैलिङ्गैश्चिह्निता भुवि ।
रुद्र उवाचयेऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाजगन्नाथात्ते वे पापण्डिनस्तथा ॥ २ कपालभस्मास्थिधरा ये ह्यवेदिकलिङ्गिनः । ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ॥ ३ अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैहरेः॥ ४ रहिता ये द्विना देवि ते वै पापण्डिनः स्मृताः। श्रुतिस्मृत्युदिताचारं यस्तु नाऽऽचरति द्विजः ५ .. [*स पाखण्डीति विज्ञेयः सर्वलोकेषु गर्हितः । विना वै भगवत्पीत्या ते वै पाखण्डिनः स्मृताः] समस्तयज्ञभोक्तारं विष्णुं ब्रह्मण्यदेवतम् । उदिश्य देवता एव जुहोति च ददाति च ॥ ७ स पाषण्डीति विज्ञेयः स्वतत्रश्चापि कर्मसु । स्वातन्त्र्यात्कुरुते यस्तु कर्म वेदोदितं महत् ॥ ८ यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पापण्डी भवेत्सदा ॥ ९ अवस्थात्रितये यस्तु मनोवाकायकर्मभिः । वासुदेवं न जानाति स पाषण्डी भवेविजः॥ १० किमत्र बहुनोक्तेन ब्राह्मणा येऽप्यवैष्णवाः । न स्पष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन ११ .
[वसिष्ठ उवाचएवं श्रुत्वा च सा देवी शंकरेणाभिभापितम् । विस्मयं परमं गत्वा पुनः प्रोवाच भामिनी]॥१२
पार्वत्युवाचभगवन्परमं गुह्यं पृच्छामि सुरसत्तम । मयि प्रीत्या समाचश्व संशयो वर्तते भृशम् ॥ १३ कपालभस्मचर्मास्थिधारणं श्रुतिगर्हितम् । तत्त्वया धार्यते देव हितं केन हेतुना ॥ १४ । स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते । महानुभावात्कथितं न कर्तव्यं महेश्वर ॥ १५ त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो । अकर्तव्यमिति प्रश्नं क्षन्तुमर्हसि मे प्रभो ॥ १६
वसिष्ठ उवाचइति देव्या हरः पृष्टो रहस्य जनजिते । उवाच परमं गुह्यं यद्यदाचरितं स्वकम् ॥ १७
श्रीरुद्र उवाचशृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् । न वक्तव्यं त्वया देवि जनेषु कथितं मया ॥ १८ अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते। नमुच्याद्या महादैत्याः पुरा स्वायंभुवेऽन्तरे ॥ १९ महाबला महावीर्या महावीरा महौजसः । सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः॥ २० त्रयीधर्मयुताः सर्वे भग्ना इन्द्रपुरोगमाः । विष्णोः समीपमागम्य भयार्ताः शरणं गताः॥ २१
देवा ऊचुःअजेयान्सर्वदेवानां तपोनिभृतकल्मपान् । त्वमेवैतान्महादैत्याओतुमर्हसि केशव ॥ २२
~.
* धनश्चिहान्तर्गत: पाठो झ. पुस्तकस्थः । + धनश्चिहान्तर्गतः पाठो झ. पस्तकस्थः ।
१ झ. फ. 'बलपरीवारा महावीर्या म। २ झ. फ. सर्वधर्मर ।