________________
१८२६
३५
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेतुष्टुवुर्जयशब्देन नमश्चक्रुनिरन्तरम् । ततः प्रोवाच भगवान्कृपया सर्वदेवताः ॥ वरदोऽस्मि वरं देवा वृणीध्वमिति चाच्युतः । इति श्रुत्वा तु ते सर्वे देवा ब्रह्मपुरोगमाः॥ ऊचुः प्राञ्जलयो देवमिदं वचनमीश्वरम् ॥
देवा ऊचुःभगवन्मुनिशापेन संपद्धीनं जगत्रयम् । क्षुत्पिपासादितं सर्व सदेवासुरमानुषम् ॥ ३७ तस्माद्भवन्तं शरणं याताः स्म पुरुषोत्तम । त्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्कचित्॥३८
रुद्र उवाचइत्युक्तो दैवतैः सर्वैरच्युतः परमेश्वरः । विचार्यैतदुवाचतान्देवान्ब्रह्मपुरोगमान् ॥
श्रीभगवानुवाचअत्रिसूनामुनेः शापादन्तर्धानं गता रमा । कटाक्षदर्शनात्तस्या जगदैश्वर्यसंयुतम् ॥ ४० तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः । उत्पाट्य मन्दरं शैलं निधाय क्षीरसागरे ॥ मन्थानं मन्दरं कृत्वा सर्पराजेन वेष्टितम् । कुरुवं मन्थनं देवा दैत्यगन्धर्वदानवैः॥ ४२ उत्पद्यते च सा लक्ष्मीजगत्संरक्षणाय वै । तया दृष्टा महाभागा भविष्यथ न संशयः॥ ४३ [*धारयाम्यहमेवादि कर्मरूपेण संवृतः । मम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः]॥ - ४४
रुद्र उवाचइत्युक्ता देवताः सर्वा हरिणा कमलेक्षणे । साधु साध्विति देवेशमूचुर्ब्रह्मपुरोगमाः॥ ४५ संस्तूयमानो भगवानच्युतः सुरसत्तमैः । अन्तर्दधे ततः श्रीमान्सर्वलोकनमस्कृतः॥ सर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ॥
इति श्रीमहापुराणे प.झ उत्तरखण्ड उमामहेश्वरसंवादे दुर्वाससः शाकथनं
नामको पष्ट्यधिक द्वेशततमोऽध्यायः ॥ २५९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४६०५२
अथ षष्ट्यविकद्विशततमोऽध्यायः ।
शंकर उवाचततः सुरगणाः सर्वे दानवाद्या महाबलाः । उत्पाठ्य मन्दरं शैलं [+चिक्षिपुः पयसां निधौ ॥१ ततो नारायणः श्रीमान्भगवान्भूतभावनः । कूर्मरूपेण तं शैलं] दधारामितविक्रमः ॥ अनादिमध्यान्तवपुर्विश्वरूपः सनातनः। अधारयगिरिवरं म पृष्ठे जगदीश्वरः॥ ३ तथैकेन भुजेनैव शिखरं सर्वगोऽव्ययः । ततो देवासुराः सर्वे ममन्युः क्षीरसागरम् ॥ ४ सर्पराजेन संवेष्ट्य घघरं (मन्थानं) मन्दराचलम् । मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलः॥५ उत्पादनार्थ लक्ष्म्याच सर्व एते महर्षयः । उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ॥ ६ , सहस्रनामपठनं चकुर्दिव्या द्विजोत्तमाः । एकादश्यां तु शुद्धायां मथ्यमाने महाम्बुधौ ॥ ७ . उपोप्य ऋषयः सर्वे जेपुः श्रीमन्त्रमुत्तमम् । काडमाणाः श्रियो जन्म लक्ष्मीनारायणं हरिम् ।।८। ध्यात्वा समर्चयामामुर्दिजाग्या मुनिसत्तमाः । ततस्तस्मिन्मुहर्ते तु मध्यमाने महाम्बुधौ ॥ ९
* अयं श्लोको झ. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठो झ. पुस्तकस्थः ।