________________
१८२४ महामुनिश्रीव्यासप्रणीतं
[१ उत्तरखण्डेभूतादिस्त्वं महतं भूतसंहारकारणम् । त्वमहंकारमाश्रित्य गुणत्रैविध्यमाप्तवान् ॥ १९ त्वमादिभूतश्चान्तस्त्वं त्वं वायुः सर्वगो महान् । त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः॥ त्वमापः सर्वजगतां जीवनः परमेश्वरः । त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते ॥ २१ सरितः सागरस्त्वं वै सर्वस्याऽऽदिस्त्वमेव च । देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तमः॥ २२ त्वयैव प्रेरिता लोकाश्चेष्टन्ते साध्वसाधुषु । दैत्येनापहृता वेदाः प्रविष्टेन महार्णवम् ॥ २३ वेदाधारमिदं सर्व जगत्स्थावरजङ्गमम् । वेदाश्चैव हि सर्वेषां धर्माणां परितः स्थितिः॥ २४ वेदैश्च सर्वदेवानां नित्यतृप्तिर्भविष्यति । तस्माद्वेदान्समानेतुं त्वमेवाईसि केशव ॥
२५ श्रीमहादेव उवाचएवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः । मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥ २६ तं दैत्यं सुमहाघोरं माकरं रूपमास्थितः । तुण्डाग्रेण विदार्यैनं जघानामरपूजितः ॥ २७ तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान् । गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः ॥ २८ अन्योन्यमिश्रिता वेदा प्रसितास्तेन रक्षसा । व्यस्ता भगवता तेन व्यासरूपेण धीमता ॥ २९ पृथग्भूताऽभवन्वेदा व्यासेनैव महात्मना । एवं मत्स्यावतारेण रक्षिताः सर्वदेवताः ॥ ३०
श्रुतिप्रदानेन जगत्रयं तदा कृत्वा निरातङ्कमवाप्य धर्मम् । संस्तूयमानः सुरसिद्धसंधैरन्तर्दधे योगिभिरचिताघ्रिः ॥ इति श्रीमहापुराणे पाअ उत्तरखण्ड उमामहेश्वरसंवादे मत्स्यावतारकथनं
मामाष्टपश्चाशदधिकद्विशततमोऽध्यायः ॥ २५८ ॥ आदितः श्लोकानां समष्टयङ्काः-४६००६
अथोनषष्ट्यधिकद्विशततमोऽध्यायः ।
रुद्र उवाचयत्कौम वैभवं विष्णोः सर्वलोकनमस्कृतम् । तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वैकाग्रचेतसा ॥ १. अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः । प्रचण्डः सर्वलोकानां क्षोभकारी महातपाः॥ २ स ययौ हिमवत्पृष्ठे ब्रह्मर्षिस्तपसो निधिः । उषितस्तत्र वर्ष तु किंनरीभिः स पूजितः ॥ १ महेन्द्रं द्रष्टुकामोऽयं स्वर्लोकं प्रययौ मुनिः । तस्मिन्काले महातेजा गजारूढं सुरेश्वरम् ॥ ४ ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् । तं दृष्ट्वा स प्रहृष्टात्मा दुर्वासाश्च महातपाः॥ ५ पारिजातस्रज तस्मै प्रददौ विनयान्वितः । आदाय देवताधीशस्तां सज गजमूर्धनि ॥ ६ विन्यस्य तत्र देवेशः प्रययौ नन्दनं प्रति । करेणाऽऽदाय तां मालां मदोद्रिक्तस्ततो गजः ॥ ७ पीडयित्वाऽथ चिक्षेप संछिन्नां धरणीतले । ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनः ॥ प्राप्तवान्महेन्द्रं तं संतप्तः क्रोधवहिना ॥
+ संधिरार्घः । * एतदर्धस्थाने इ. फ. पुस्तकयोः “ममांशभूतो ब्रह्मर्षिः सर्वेषां भयदः सदा । स कदाचिन्महामेरोः । पावे किंनरसविते । संप्राप्य देवतास्तत्र पूजयामास नित्यशः" इति प्रन्यो दृश्यते ।
१. फ. विष्णुना।