________________
है
1
+
¦
२५८अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८२३
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे । तदा देवा विमानस्थाः सिद्धचारणकिंनराः ॥ गायन्ति सततं देवीमानन्दाश्रुपरिश्रुताः । दैतेयैर्वध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः ॥ संस्तूयमानस्तत्रेशो देवानामभयं ददौ । देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः ॥ राक्षसान्हन्तुमारेभे जगत्संरक्षणाय वै । एवं चतुर्थ व्यूहं तु हरेः प्रोक्तं तवानघे ।। किमन्यच्छ्रोतुकामाऽसि तद्ब्रवीमि वरानने । धन्याऽसि कृतकृत्याऽसि भक्ताऽसि पुरुषोत्तमे १८० इति श्रीमहापुराणे पाद्म उत्तरखण्डे विष्णुव्यूहभेदवर्णनं नाम सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५७ ॥ आदितः श्लोकानां समथ्यङ्काः – ४५९७५
१७९
अथाष्टपञ्चाशदधिकद्विशततमोऽध्यायः ।
पार्वत्युवाच -
भगवन्यत्र देवेशो राक्षसान्मधुसूदनः । जघान केनरूपेण यथावद्वकुमईसि ॥
वैभवं च स्थवीयस्य मत्स्यक्रूर्मादिरूपकम् । विस्तरेण समाख्याहि मम प्रीत्या महेश्वर ॥
श्रीमहादेव उवाच -
३
६
፡
९
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा | मत्स्यक्रूर्मादि यद्रूपमवतारात्मकं हरेः ॥ दीपादुत्पाद्यते दीपो यथावत्त (तद्वद्भविष्यति । परावस्थाः परेशस्य व्यूहाश्च विभवादयः ।। ४ उक्ता देवावतारास्तु विष्ण्वाकारादिकाः शुभाः । अर्चावतारा देवस्य वैभवाः परमात्मनः ।। ५ प्रजापतीन्सृजद्ब्रह्मा स सम्राट्परमोत्सवः । भृगुं मरीचिमत्रिं च दक्षं कर्दममेव च ॥ पुलस्त्यं पुलहं चैवाङ्गिरसं तु तथा क्रतुम् । [+नव प्रजानां पतय इमे प्रोक्ता यथाक्रमम् ] ॥ ७ मरीचिर्भगवांस्तत्र जनयामास कश्यपम् । कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ।। अदितिश्च दितिश्चैव कद्रूश्च विनता तथा । अदितिर्जनयामास देवांस्तु शुभदर्शनान् ॥ दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान् । समकस्तु हयग्रीवो हिरण्याक्षो महाबलः ।। [*हिरण्यकशिपुर्जम्भो मयाद्याः सुमहातपाः । मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ॥ ११ ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान् । ग्रसित्वा तु श्रुतीः सोऽथ ] प्रविवेश महार्णवम् ।। ततोऽभवज्जगच्छ्रन्यमभवद्वर्णसंकरः । [ + नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् ॥ ततः प्रजापतिर्देवः सर्वदेवगणैर्युतः । गत्वा दुग्धाम्बुधिं देवं तुष्टात्र शरणं गतः] ।। ब्रह्मोवाच
१०
१३
१४
* अडभाव आर्षः । + इदमर्धे क. ज. फ. पुस्तकस्थम् । * चिह्नान्तर्गतः पाठो झ. फ. पुस्तकस्यः ।
१७७
१७८
१५
प्रसीद देव मे नाथ नागपर्यङ्कसंस्थित । सर्वेश सर्व सर्वात्मन्सर्ववेदमयाच्युत ।। आद्यं जगत्तरोर्बीजं मध्ये संवर्धनोदकम् । अन्ते च पशुनाथस्त्वं स्वेच्छाचारस्त्वमेव च ।। १६ त्वमेव दधसे रूपं जगत्सर्वं सनातनम् । त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोत्तमः ॥ त्वमादिमध्यान्तवपुर्जगतः परमेश्वरः । त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ||
१७
१८
धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनु
१ क. ज. शम्बूकस्तु । झ. फ. सोमकस्तु ।
२
२. फ. देव ।