SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ १८२२ महामुनिश्रीव्यासपणीत [ ६ उत्तरखण्डेईशावास्या महादेवि(वी) जाह्नवी कमलालया। सावित्री सर्वगा पद्मा शक्तयः परिकीर्तिताः ॥ श्रद्धा मेधा धृतिः प्रज्ञा धारणा शान्तिरेव च । श्रुतिः स्मृतिमतिर्वन्या वृद्धिर्वृष्टिर्मनीषिणी१४७ दास्यस्त्वेताः श्रियः प्रोक्ताः सर्वकैंकर्यकारिकाः। अनन्तवैनतेयादिदेवता नित्यकिंकराः॥१४८ साध्या मरुद्गणाश्चात्र वसन्ते नित्यदेवताः । प्रासादेषु विमानेषु वनेषु नगरेषु च ॥ १४९ तत्मसादोपलब्धेषु भोगेष्वत्रानुरञ्जिताः। क्रीडन्ति सततं नित्यं हेयनिष्फलवर्जिताः॥ १५० ये विष्णुमन्त्रजप्तारः सततं श्रद्धयान्विताः।ये द्वादशीव्रते युक्तास्तत्पदं यान्ति तेऽव्ययम् १५१ न वेदैन च दानश्च न यज्ञैर्न व्रतैरपि । प्राप्तुं च शक्यो गिरिजे विष्णुलोकः सनातनः ॥ १५२ भक्त्या त्वनन्यया प्राप्तुं शक्यं विष्णुपदं नृणाम् । तस्मात्संपूजयेन्नित्यं भक्त्या देवं जनार्दनम् ॥ कीर्तमं नाममात्रं च ध्यायन्मत्रं जपेत्सदा । जुहुयात्तपेयेद्भक्त्या सर्वगं सर्वकामदम् ॥ १५४ एवमुक्तस्तृतीयस्तु व्यूहस्तु परमात्मनः । स्वरूपं तव सुश्रोणि यथा प्रोक्तं पुरातनैः ॥ १५५ अतः परं प्रवक्ष्यामि चतुर्थ व्यूहमुत्तमम् । दिवौकसां रक्षणार्थ दुग्धाब्धौ परमेश्वरः॥ १५६ सुधांशुकोटिसंकाशे सहस्रास्येन शोभिते । पुरंदरसयूथैस्तु च्छादिते दुग्धवारिधौ ॥ १५७ तस्मिन्ननन्तपयङ्के शेतेऽसौ विस्तृते शुभे । दिव्यासनसमासीन: पद्मनाभोऽच्युतो हरिः ॥ १५८ नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः । विवस्वत्कोटिसंकाशकिरीटेन विराजितः ॥ १५९ नानारत्नोज्ज्वलदिव्यकुण्डला[*भ्यां विराजितः। बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः ॥ स्फुरद्रक्तारविन्दाभहस्ताघितलशोभितः । हारकेयूरकटकैरङ्गलीयैर्विराजितः ॥ १६१ शङ्खचक्रगदाशाखड्गहस्तैर्विभूषितः । सुपुष्पफलशाखान्यकल्पविराजितः ॥ विश्वस्य जन्ममरणनाभिपङ्कजशोभितः । हरिचन्दनलिप्ताङ्गः सर्वाभरणभूषितः ।। मन्दारपारिजातादिदिव्यपुष्पैर्मनोरमैः । सुस्निग्धनीलकुटिलकबरीकृतकेशवान् ॥ १६४ श्लक्ष्णोन्नतसुनासांसजानुयुग्मविराजितः । मणिविद्रुमशङ्काढ्यनूपुराधिविराजितः ॥ १६५ अकलङ्कितचन्द्राभनखपतिविराजितः । [+अशोकपुष्पसंकाशरक्तोष्ठमुखपङ्कजः ॥ अनय॑मौक्तिकाभासदन्तपतिविराजितः। संपूर्णचन्द्रमतिमस्मितवक्त्रसुशोभितः] ॥ १६७ आरूढयौवनः श्रीमान्कोमलावयवोज्ज्वलः । शरण्यः सर्वलोकानां सर्वलोके फलप्रदः ॥ १६८ सदृशी तस्य देवी तु रूपशीलगुणादिभिः । तप्तकाञ्चनसंकाशा [*तप्तकाञ्चनभूषणा ॥ १६९ तरुणी रूपलावण्यकान्तिशीलगुणान्विता । दुग्धाब्धिफेनसंकाश]शुद्धवस्त्रेण वेष्टिता ॥ १७० मन्दारकेतकीजातीपुष्पाश्चितशिरोरुहा । कस्तूरीतिलकोपेता रत्नसीमन्तशोभिता ॥ १७१ नानावर्णसुशोभाढ्या कर्णभूषणभूषिता । प्रवालसदृशज्योत्स्नारक्ताधरसुविस्मिता ॥ १७२ मत्तभृङ्गोपमैः स्निग्धैरलकैः सुविराजिता । तनुमध्या विशालाक्षी पीनोन्नतपयोधरा ॥ १७३ चतुर्हस्तैर्विराजन्ती सर्वाभरणभूषिता । उदाहुभ्यां धृता देवी हेमपद्मयुगं शुभम् ॥ १७४ इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता । आलोकयन्ती सततं त्रिदशान्स्वकटाक्षकैः १७५ __ * धनुश्विहान्तर्गतः पाठः क. ज. स. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः, झ. फ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाठः, स. फ. पुस्तकस्थः । क. ज. तिर्मेधा वृद्धिर्बुद्धिर्म' । च. 'तिमेंधा धृतिर्बुद्धिर्म । २ इ. स. म. सहस्राक्षेण । ३ ड. 'मशाखान्य । ४ क. ज. "ता । मृगशकों। १६२
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy