SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ २९७सप्तपश्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८२१ अत्राष्ट शक्तयो लक्ष्म्यास्तनवः परितः स्थिताः। रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा सुलक्षणा सुशीला च रतिकामप्रदा तथा । शङ्खचक्रगदाखड्गशा धैर्हेतिभिस्तथा ॥ ११४ परितः पुरुषाकारस्तं लोकं परिरक्षति । एवं द्वितीयो व्यूहश्च संप्रोक्तः शुभदर्शने ॥ ११५ संक्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि । द्वादशाक्षरमन्त्रं वै ये जपन्ति सुखाहयम् ॥ ११६ ते प्रामुवन्ति सततं शाश्वतं शुभमक्षयम् । न वेदयज्ञाध्ययनैर्न व्रतैश्योपवासनैः ॥ ११७ प्राप्यते वैष्णवो लोको विना दास्येन कुत्रचित् । तस्मादास्यं हरेभक्तिं भजेतानन्यमानस:११८ पामोति परमां सिद्धिं कर्मबन्धविमोचनीम् । एवं संपोच्यते देवि द्वितीयं व्यूहमव्ययम् ॥ ११९ तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति । तोयाब्धेरुत्तरं कूलं श्वेतद्वीपमिहोच्यते ॥ १२० संदर्शनाय योगिनां सनकादिमहात्मनाम् । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ १२१ सनत्कुमारो जातश्च वोदुः पञ्चशिखस्तथा । सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः ॥ १२२ विरक्ताः सर्वभोगेषु शुद्धसत्त्वगुणाः सदा । भगवदर्शनोद्भुतमुखैकरससेविनः॥ १२३ नरनारायणाभ्यां च श्वेतद्वीपे वसन्ति ते । तेषां संदर्शनार्थाय तत्र संनिहितो हरिः॥ १२४ सुधांशुकोटिसंकाशे नानारत्नमयोज्ज्वले । श्वेतद्वीपे महायोगिसेविते हेयवर्जिते ॥ १२५ तत्रोद्यानानि रम्याणि पारिजातसमानि वै । संतानकलताकीर्णे चन्दनद्रुममण्डिते ॥ १२६ फुल्लपोत्पलोपेते नानातोयालयैर्युते । तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा ॥ १२७ नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता । दिव्यस्त्रीपुंभिराक्रान्ता बहुप्रासादसंकुला ॥ १२८ तन्मध्येऽन्तःपुरं रम्यं रत्नद्रुमसमाकुलम् । बालसूर्यनिभैस्तुङ्गैः प्रासादैबहुभिर्तृतम् ॥ १२९ तन्मध्ये मण्डपं दिव्यं मणिकाञ्चनशोभितम् । चन्दनागरुकर्पूरकुङ्कुमामोदशोभितम् ॥ १३० नानासुमनःशोभौढ्यैर्वितानैः समलंकृतम् । दिव्याप्सरःसमाकीर्ण सामगानोपशोभितम् ॥११ मध्ये सिंहासनं तत्र सूर्यवैश्वानरमभम् । तन्मध्येऽष्टदलं प चन्द्रबिम्बमिवापरम् ॥ १३२ तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः । शुद्धजाम्बूनदप्रख्यो मुक्ताहारविभूषितः॥ १३३ शहचक्रगदापद्मशक्ति(युक्त)हस्तचतुष्टयः । हारकेयूरकटकैरङ्गुलीयैश्च भूषितः ॥ सुवर्णपङ्कजमख्यपदयुग्मविराजितः । संतानकनिभशुभ्रनखपतिविराजितः॥ षोडशाब्दवयोरूपयौवनेन विराजितः। विशालभालदेशे तु कुङ्कमेन सुगन्धिना ॥ १३६ रचितेनोर्ध्वपुण्ड्रेण सीमन्तेनापि शोभितः । मथितामृतफेनाभशुक्लवस्त्रेण वेष्टितः॥ १३७ मुक्तामयाभ्यां शुभ्राभ्यां कुण्डलाभ्यां विराजितः । पद्मासनसमासीनो जगन्मोहनविग्रहः॥१३८ वामाङ्के संस्थिता देवी तस्य दिव्यस्वरूपिणी । तस्यैव सदृशी लक्ष्मीः शीलसुत्रुगुणादिभिः१३९ पअकिञ्जल्कसंकाशा यौवनारम्भसेविता । सर्वलक्षणसंपन्ना तप्तकाञ्चनभूषणा ।। १४० दिव्यस्रग्वसनोपेता नीलकुञ्चितशीर्षजा । चतुर्भुजविराजन्ती केयूराङ्गदभूषिता ॥ १४१ मुक्ताहारैर्विराजन्ती मन्दाराश्चितशीर्षजा । वक्ष्णनासा लसद्दन्ता विविक्तोज्ज्वलकुण्डला१४२ कस्तूरीतिलकोपेता नासाग्राश्चितमौक्तिका । स्वर्णकुम्भसमैप्रेक्ष्यपीनोन्नतपयोधरा ॥ १४३ दिव्यकुङ्कुमलिप्ताङ्गी पद्ममालोपशोभिता । वसुपात्रं मातुलि(लु)ङ्ग दर्पणं हेमपङ्कजम् ॥ १४४ करपमधृता देवी चेतसाऽभीष्टदायिनी । तस्यैव सदृशास्तत्र शक्तयः परितो हरेः॥ १४५ १ च. सुदक्षणा । २ ह. भान्यैः सर्वतः स । ३ रु. मप्रख्यपी ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy