________________
१८२० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखणेकल्पान्तेऽपि न लीयेत सत्यलोको महत्तरः । मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ॥ ८३ सर्वः कल्पद्रुमवनैः परिपूर्णः समन्ततः । साध्वम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितः॥ ८४ स्वर्णरत्नमयैर्दिव्यैः पङ्कजैरुपशोभितः । ज्वलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतः ॥ ८५ निरन्तरं सामभिश्च कृजितैः कोकिलादिभिः । पूर्यमाणैर्गन्धवृक्षैः पुष्पकैरुपशोभितः॥ ८६ ऊनषोडशवर्षाब्दैदिव्यनारीनरैर्वृतः । सर्वलक्षणशोभाब्यदिव्यकल्पविभूषणैः ॥ ८७ तत्र प्रदेशे रम्येषु देशेषु कमलापतिम् । मुदितैः पतिभिः सार्धमर्चयन्ति स्म योषितः॥ ८८ तत्मसादोपलब्धं वै सुखमश्नन्ति सर्वदा । गायन्ति पतिभिः सार्धे कृष्णस्य चरितं महत् ।। ८९ पोक्षणाः पद्महस्ताः पद्मया सदृशाः शुभाः। दिव्यस्रग्वसनोपेताः क्रीडन्ति स्म सुयोषितः ९० शङ्खचक्रगदापद्मधरा भूषणभूषिताः । स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः॥ ९१ अन्योन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः । तावत्तावत्प्रवर्धेत हरिभक्तिसुखं रसम् ॥ ९२ तन्मध्येऽन्तःपुरं रम्यं वासुदेवस्य शोभितम् । चन्दनागरुकर्पूरकुङ्कुमामोदसंयुतम् ॥ ९३ नानापुष्पवितानाद्यैः सर्वतः समलंकृतम् । तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ॥ ९४ विचित्रश्लक्ष्णपर्यके शुभास्तरणसंवृते । दिव्यगन्धसुशोभाढ्यैर्नानापुष्पपरिच्छदैः॥ ९५ तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह । ईश्वर्या सह देवेशो वासुदेवः सनातनः ॥ ९६ सुधांशुकोटिसंकाशी दिव्याभरणभूषितः । सुवर्णसुभ्रूयुगलश्लक्ष्णनासाश्चिताननः॥ ९७ स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः । नीलकुञ्चितकेशाढयो रक्ताजदललोचनः॥ ९८ मन्दारकेतकीजातीकबरीकृतकेशवान् । स्निग्धविम्बफलावो(भौ)ष्टः सुस्मिताननपङ्कजः॥ ९९ अनय॑मौक्तिकाभासदन्तावलिविराजितः । [+हरिचन्दनलिप्ताङ्गः कस्तूरीतिलकाङ्कितः ॥ १०० उन्नतांसभुजैर्दीर्घश्वतुभिरुपशोभितः । जपाकुसुमसंकाशकरपल्लवशोभितः॥ १०१ स्फुरत्केयूरकटकैरङ्गुलीयैश्च शोभितः। श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा ॥ १०२ मुक्तामयसुशोभाव्यदिव्यस्रग्भिरलंकृतः । बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः॥ १०३ माणिक्यनूपुरोपेतपदपद्मविराजितः । अकलङ्कितचन्द्राभनखपतिविराजितः ॥ रक्तोत्पलनिभश्लक्ष्णशुभाइघ्रियुगपङ्कजः । पाश्चजन्यरथाङ्गाभ्यां बाहुयुग्मे विराजितः ॥ १०५ इतराभ्यां श्रियो गात्रमाश्लिष्य निजवक्षसि । स्पृशद्विद्युल्लताक्रान्तासिताभ्रमिव राजते ॥ १०६ तप्तनाम्बूनदश्लक्ष्णशुभाघ्रियुगपङ्कजः । अत्र क्रीडति देवेशो वासुदेवः सनातनः॥ १०७ तप्तकाश्चनसंकाशा सर्वाभरणभूषिता । मुस्निग्धनीलकुटिलचन्द्ररावि(लालकराजि) विराजिता॥ मन्दारपारिजातादिदिव्यपुष्पविराजिता । रत्नावतंसशोभाब्या चिकुरान्तालिसंनिभा ॥ १०९ पीनोवतस्तनाभ्यां च पीडन्ती हरिवक्षसि । केयूराङ्गदहाराद्यैर्भूषणरुपशोभिता ॥ ११० आरूढयौवना नित्यं सर्वलोकैकरक्षिणी । तत्र क्रीडति लोकेशी पत्या सह निरन्तरा ॥ १११ स एवं वासुदेवोऽत्र सर्वभूतमनोहरः । क्रीडते सर्वलोकेऽस्मिन्सर्वकामप्रदो नृणाम् ॥ ११२
०४
* एतदने स. फ. पुस्तकयो: “कृजितमत्तविहगैः सरिद्भिरुपशोभितः। क्रीडन्ति तास योषिद्भिः सह रम्यासु नित्यशः । दिव्याप्सरोगणा नित्यं विमानेषु रमत्सु च" इत्यधिकम् । + धश्चिहान्तर्गत: पाठो झ. फ. पुस्तकस्थः ।
१ च. ज. फ. 'तः । सुधाम्बु।। . "मिवैडूर्यमणिकाञ्चनैः । स्व । स. फ. "भिवैडूर्यमणिकुटिमः । स्व । ३ क. च. ज. सर्वोकैकसन्दगी!