________________
:
f
२५७ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८१९
५९
६०
६१
६२
६३
६४
६५
६६
समरूपाश्च श्रीविष्णोः सर्वालंकार भूषिताः । [*दिव्यस्रग्वस्त्रसंछन्ना दिव्यचन्दनभूषिताः ] ५२ मोदन्ते तत्र देवेश (शि) भक्त्याऽऽहादमनोरमैः । [+मत्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ५३ हृतास्तत्पदमाविश्य मोदन्ते मनसेप्सितम् । गत्वाऽस्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः]५४ अविच्छिन्नात्मना तेषां विष्णुना संगतिः शुभा । तत्समानमुख नित्यं प्रामुवन्ति मनीपिग: ५५ यत्र तत्र हरेर्लोकानाविश्य शुभचेतसः । नाऽऽनुवन्ति पुनः सर्ग स्वर्गस्था इव जन्तवः ॥ ५६ यथा सौमित्रिभरतौ यथा संकर्षणादयः । तथा तेऽपि च जायन्ते सत्यलोकाद्यथेच्छया ।। ५७ पुनस्तेनैव यास्यन्ति तत्पदं शाश्वतं परम् । न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ ५८ विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिणः । तद्दास्यममरेशस्य बन्धनं परिकीर्तितम् || सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः । आब्रह्मभुवनाल्लोकाः पुनरावृत्तिलक्षणाः ।। कर्मबन्धमया दुःखमित्रासख्यभयप्रदाः । बढायासफला देवि जनिनाशकहेतवः ॥ सुखभोगस्तु यन्नृणां विषमिश्राशनं यथा । स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्मणि देवताः ॥ कुपिताः पातयन्त्येव संसृतौ कर्मबन्धने । तस्मात्स्वर्गसुखं देवि बढायासमसाधनम् | अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत् । सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ॥ नामोच्चारणमात्रेण प्रामुवन्ति परं पदम् । तस्मात्तु वैष्णवं लोकं गौरि संप्रार्थयेत्सुधीः ॥ भक्त्या त्वनन्यया देवं भजेत करुणाम्बुधिम् । स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ॥ तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम् । संप्राप्रोति परं लोकं वैष्णवं सर्वकामदम् ॥ तस्मिन्मणिमयस्तम्भे सहस्रसूर्यरश्मिभिः । विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ॥ ६८ तत्र चाssधारशक्त्यादिधृते पीठे हिरण्मये । नानारत्नमये दिव्ये नानावर्णसमन्विते || तस्मिन्नष्टदले पद्मे मत्राक्षरपदे शुभे । कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ॥ तस्मिन्बालार्कसाहस्रकोटितुल्यसमप्रभः । दिव्यो नारायणः श्रीमानासीनः पङ्कजासने || तस्य दक्षिणपार्श्वे च जगन्माता हिरण्मयी । सर्वलक्षणसंपन्ना दिव्यमालाविभूषणा । वैसुपात्रं मातुलि(लु)ङ्गं स्वर्णपद्मं धृतं करैः । वामतः पृथिवी देवी नीलोत्पलदलद्युतिः ॥ नानालंकारसंयुक्ता विचित्राम्बरभूषिता । संधृतं चोर्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ॥ ७४ इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा । गृहीत्वा चामरान्दिव्याञ्शक्तयो विमलादयः ॥ ७५ दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः । तासां मध्ये समासीनो भगवानच्युतो हरिः ।। ७६ शङ्खचक्रगदापद्मपाणिभिर्दिव्यभूषणैः । केयूराङ्गदहाराद्यैर्भूषणैरुपशोभितः ॥ प्रातरुद्यत्सहस्रांशुकुण्डलाभ्यां विराजितः । पूर्वोक्तैस्त्रिदशैर्नित्यैः सेवितः परमेश्वरः ॥ ७८ आस्ते वैकुण्ठनगरे नित्यं नित्ये च भोगवान् । श्रीमदष्टाक्षरं मन्त्रं सिद्धानां वै मनीषिणाम् ७९ रम्यं तद्वैष्णवं लोकं नेतरेषां कथंचन । इत्येवं प्रथमो व्यूहः कथितस्ते वरानने ॥ द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते । योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः स लोको विपुलः पुण्यः शुद्ध आत्ममयः शुभः । मध्याह्नसूर्य साहस्रयुगपद्भासितः सदा ॥ ८२
६७
६९
७०
७१
७२
७३
७७
८०
धनुश्चिहान्तर्गत: पाठो झ. फ. पुस्तकस्थः । + धनुविदान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ ङ. झ. . क्त्या त्वात्मम । २ ङ. ञ. लोके यथे । ३ ङ. मित्रसौख्य' । ४ ङ. झ. अ. ग्रे मात्राक्ष । ५ च. सुधापत्रं । ६ च नारायणेन सं । ७ ब सत्ये । ८ क. च. ज. गम्बं ।
*