________________
१२८२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेकिमय शंभो भगवन्नुपक्ष्यते उदीर्य चक्रं जठरस्थितं च ॥
वधाय चास्यैव कृतं महेश जालंधरं संहर तेन चाऽऽजौ ॥ नारद उवाच-- इति कृष्णस्य वचनात्तत्स्मृत्वाऽऽत्मानमीश्वरः। आरुह्य वृषभं शीघ्रमाजगाम महारणम् ॥ ५८ तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः। रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरः॥ ५९ हरस्य कुपितस्याऽऽसीत्सृष्टिसंहारकारकम् । रूपं तृतीयनेत्रानौ दानवाः शलभा यथा ॥ ६० रूपं दृष्ट्वा भगवतो रौद्रं ज्वालामयं नृप । शुम्भादयस्तदा दैत्या राहुप्रभृतयश्च ये ॥ ६१ रुद्र निरीक्ष्य संत्रस्ताः पातालं विविशुभयात् । सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे ॥ ६२ शुम्भादीन्हतशेषांस्तान्दृष्ट्वाऽऽत्मानं(त्मनः) पलायितान् । तदा जालंधरः संख्ये एको गिरिरिव स्थितः॥ परमार्थ रुद्ररूपं हेष्टः साक्षाद्यलोकयत् । ततो जालंधरः प्राह महादेवं प्रहस्य च ॥ ६४
जालंधर उवाचरूपं संहर येन त्वं दहसे सचराचरम् । शस्त्रेण कुरु सङ्घामं त्यक्त्वा वेगं वलं निजम् ॥ ६५
नारद उवाचइति जालंधरवचः श्रुत्वोवाच ततः शिवः ॥
शिव उवाचवरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा । ईदृक्षमपि मद्पं दृष्ट्रा यनिर्भयोऽधुना ॥ ६७ अपि ब्रह्माण्डमखिलं मद्रूपस्यास्य दानव । तेजसो वीक्षणे नालं तत्र त्वमसि निर्भयः॥ ६८
नारद उवाचइति शंभोः प्रसादं च मत्वा संसारनिस्पृहः । जालंधरो हरावे मुक्तिं सायुज्यतां पराम् ।। ६९
श्रीमहादेव उवाचदिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव । वृन्दामनोहरं रम्यमिहस्थं कालमश्नुते ॥ ७० मुहूर्त परमात्मानं तमेकाकिनमव्ययम् । अवुध्य(वा) त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ७१ वृन्दा तव प्रिया राज्ञी हृता सा योगमायया । सा तु ब्रह्मस्वरूपज्ञा प्राप्ता तत्परमं पदम् ॥ ७२ इदानीं दुर्लभा सा च तत्पदं चैव दुर्लभम् । स्वर्गापवर्गयोर्मध्ये संसारे वरमामुहि ॥ ७३
जालंधर उवाचदेव मुक्तिपदं लभ्यं कृतकृत्येन केनचित् । इदानीं कृतकृत्योऽस्मि यस्त्वा यास्ये त्वया हतः७४
शिव उवाचमत्स्थानं परमं क्षेत्रं यदि त्वं गन्तुमुत्सुकः । तर्हि मां कोपयस्वाऽऽशु दैत्य हत्वा दृद्वैः शरैः॥ ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ ॥
नारद उवाचमहेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम् ॥
जालंधर उवाचत्वयि सर्वजगत्पूज्ये पूर्व न प्रहराम्यहम् ॥
१ फ. °लाभयावहम् । शु। २ क. रुष्टः । ङ. हृष्टं । ३ क. च. ज. फ. योगं ।
__ ७६