________________
१९ एकोनविंशोऽध्यायः ]
पद्मपुराणम् ।
१२८१
तें त्यक्त्वा वियोगार्तः श्रीकण्ठोऽहं त्वया कृतः । वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये यज्ञे दक्षस्याग्निकुण्डे पुरा देहो हुतस्त्वया । भूयो हिमवतो लब्धा कथं त्यजसि मां पुनः || ४१ उत्तिष्ठोत्तिष्ठ चार्वङ्गि गिरिजे मां प्रबोधय । अत्रान्तरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ॥ ४२ देवतागणमध्यस्थो ह्यन्तरिक्षादुपागमत् । विलपन्तमुवाचेदमदृश्यः कमलासनः ।
४३
ब्रह्मोवाच
त्वं शोकमोह पितृमातृविवर्जितोऽसि
दुःखं सुखं सुतकलत्रधनं न चास्ति ॥ जातोऽसि नैव जनन जनिष्यमाण
स्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ॥ एकोऽसि नाथ बहुधाकृतविग्रहोऽसि
सूर्यो यथा जलधिवीचिषु दृश्यमानः || ध्यानेन यान्ति यमिनस्तव पादमूलं
रूपं परं दुरवबोधमवाच्यमेव ॥ नैपा प्रिया तव समानतपा विपन्ना जालंधरेण रचितां जहि देव मायाम् ॥ सा पार्वती कमलकोशगता हि शंभो
४३
युध्यस्व वैरिनिवहं जहि पाहि चास्मान् ।। नारद उवाच -
४८ ४९
५०
श्रुत्वेति ब्रह्मणो वाक्यमवद्धो महेश्वरः । ज्ञात्वा तां दानवीं मायां मुमोच महतीं शिलाम् ४७ तया जघान समरे दैत्यकोटिशतत्रयम् । ततो वृषभमारुह्य क्रोधेन महता नृप || पिनाकं धनुरादाय धूर्जटिर्जगृहे शरान् । अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ॥ सुरेशमोहनं मायाजालमत्यद्भुतं नृप । अन्यदाविश्वकाराऽऽशु भृशं मायामहावलम् ॥ जालंधरः कोटिभुजो वभूव वृक्षाश्मशस्त्रैर्युयुधे वृषाङ्कम् । अथान्तराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमण्डिताम् ॥ देवतायतनै रम्यैर्नानापुष्पसमाकुलैः । मण्डितां नृप भूमिं च चकारोदधिनन्दनः ॥ नृत्यन्ति यत्राप्सरसो मेनकाद्या मनोहराः ॥
विस्मृत्य शंभुस्तदपास्य कार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः । वादित्रगीतैर्भुवि मोहितो भृशं दैत्येन्द्रमायामयताण्डवेन सः ॥ विमोहितं वीक्ष्य वृपस्थितं हरं नित्यं समुद्रः सह ताण्डवेन । गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ॥ जन्तून्क्षिप्त्वोदधौ तां स जहास ततोत्सवः ।।
४४
१६१
४६
५१
५२
५३
५४
५५
कृष्ण उवाच -
क च ता देवताः सर्वाः क नन्दिनमुखा गणाः । अपि त्वं माननीयोऽसि मोहितो दैत्यमायया २६
१ क. च. ज. अ. ण्डे शिरो देवि हुतं त्वया ।