SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १२८० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेजालंधर उवाचगच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम् ॥ नारद उवाचइत्युक्ता दैत्यपतिना ययौ मायामयी जया । रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह ॥ १६ पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् । हृता तव प्रिया देव पार्वती सिन्धुसूनुना ॥ श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः ॥ शिव उवाचजये त्वमेहि वृषभं त्वां हरिष्यन्ति दानवाः ।। नारद उवाच --- ततो वृषभमारुह्य जया चाऽऽलिङ्गय शंकरम् । प्राह प्रयामि पार्वत्या न जीवामि विना हर १९ चन्द्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्रुतम् । अवरोहत सा माया मायात्यक्तो रणं ययौ ॥ २० ततो गौरी हृतां श्रुत्वा चिन्तयामास शंकरः । दैत्यमायापरिप्वक्तो नाऽऽत्मानं बुबुधे नृप ॥२१ एतस्मिन्नन्तरे प्राप्तः सैन्येन महता वृतः। मायामृडानी स्वरथे निधायार्णवजः शिवम् ॥ २२ जालंधरजये तद्वदासीद्वा तत्र निस्वनः । चचाल वसुधा येन प्रतिनेदुर्महीधराः॥ २३ हरस्य दर्शयामास पार्वती सिन्धुनन्दनः । रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम् ॥ २४ वियोगविधुरां दीनां तन्वीमातुरलोचनाम् । हा नाथ प्रिय रुद्रेतिप्रजल्पन्तीं पुनः पुनः॥ २५ प्रौढवैरिरथे दृष्ट्वा पाषण्डिस्था यथा श्रुतिः। गौरी दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया ॥ विललाप ततः शंभुर्दैत्यमायाविमोहितः । मद्रामा दानवैः कान्ते हृताऽसि त्वं कथं प्रिये ॥ २७ शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः । जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा ॥ २८ जालंधर उवाचसर्वप्रमाणशून्योऽसि स्मरशृङ्गारवर्जितः । ईश्वरोऽपि वराकस्त्वं संजातोऽम्बिकया विना ॥ २९ मा रुदिहि विरूपाक्ष ददामि तव वल्लभाम् । रक्षितोऽसि मया रुद्र गृहीत्वा पार्वती रणात् ३० नारद उवाचइत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् । सैन्यं संप्रेषयामास शंकराभिमुखं किल ।। ३१ हरोऽपि वृषभेणाऽऽशु तत्सन्यं समधावत । ग्रहीतुं पार्वती याहि त्राहि त्राहीतिजल्पतीम् ॥ ३२ यावगृह्णाति तां गौरी करेण वृषभध्वजः । तावच्छुम्भासुरः शीघ्रं गृहीत्वा चाम्बरे स्थितः॥३३ शूलं मुमोच बलवान्हन्तुं शुम्भासुरं हरः । शुम्भेन सा परित्यक्ता शूलोपरि पपात च ॥ ३४ रुदती चारुसर्वाङ्गी त्यक्ता शलेन संयुता । पतिता शंकरस्याग्रे तथा त्यक्ता ममार च ॥ ३५ मायागौरी मृतां दृष्ट्वा शोकमोहपरिप्ठतः । हा प्रियेति रुदन्द्रः पपात भुवि मूर्छितः ॥ ३६ क्षणं संज्ञामवाप्याथ रणभूमावमापतिः । शशाप शुम्भप्रमुखान्गौरी युष्मान्हनिष्यति ॥ ३७ नारद उवाचअथ शुम्भादयो दैत्या रणे देव्या निपातिताः। महेश्वरस्य शापेन गते मन्वन्तरे नृप ॥ ३८ शपित्वा तान्झरोदाथ जल्पनिर्गत्य शंकरः । क गताऽसि प्रिये त्यक्त्वा दुःखितं मां रणाङ्गणे ॥ र १. दादित्रान'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy