________________
१९ एकोनविंशोऽध्यायः ] पमपुराणम् ।
१२७९ ब्राह्मणो न हि इन्तव्यो हरन्माणानपि प्रियान् । अयं तु जीवयन्दैत्याभिग्रायः सर्वथा मया ८३ तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम् । एवमुक्तवतः शंभोस्तृतीयनयनाद्रुतम् ॥ ८४ कृत्या विवासा चात्युग्रा(चोत्पन्ना) मुक्तकेशी महोदरा। स्थूललम्बस्तनी योनिदंष्ट्रालोचनभीषणा आज्ञापयति स तया प्रोक्तस्तामब्रवीच्छिवः ॥
शिव उवाचकृत्ये त्वं दानवाचार्य स्वयोनौ क्षिप दुर्मतिम् । यावज्जालंधरं हन्मि तावदेनं भगे वह ॥ ८६ हते जालंधरे दैत्ये पश्चानिस्सार्य मोचय ॥
नारद उवाचहरेणोक्तेति सा कृत्या भार्गवं समधावत । पपात भूमौ तां दृष्ट्वा कविदैत्याः प्रदुद्रुवुः ॥ ८८ केशेष्वाकृष्य धुन्वाना नग्नमालिङ्ग्य भार्गवम् । योनौ दधार सा कृत्या हसन्ती जयनन्दन।।८९ भगे क्षिसं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः। संदधे मार्गणांस्तावत्सा कृत्याऽदृश्यतां गता ॥ ९० इति श्रीमहापुराणे पान उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने शुक्रयोनिप्रवेशो नामाष्टादशोऽध्यायः ॥ १८॥
आदितः श्लोकानां समष्टयङ्काः-३२६८५
अथैकोनविंशोऽध्यायः ।
नारद उवाचअथ जालंधरः प्राह रक्षाऽऽत्मानमितः शिवम् । शिवाय त्वां क्षिपाम्याशु यत्रास्ति मधुसूदनः१ पश्चाब्रह्माणमाकृष्य पातयिष्यामि सागरे । धृतेषु युष्मासु यदा ( यदा मया धृता यूयं ) तदा सर्वेश्वरो ह्यहम् ॥ इत्युक्त्वा सैन्यसंभारं न्यस्य शुम्भासुरादिषु । भटैगुप्तं निशुम्भाद्यैश्चतुरङ्गमनन्तकम् ॥ ३ शुम्भो निशुम्भः फेंकारो भेरुण्डो धूम्रलोचनः । केतुर्बिडालजङ्घश्च राहुर्दुवारणो मयः॥ ४ कालासुरोऽथ लवणो भूमिरेतोन्धकासुरः । रक्तवीयोदयश्चण्डो मुण्डश्च देत्यपुंगवाः॥ ५ सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान् । रुरुधुः समरे राजवीरभद्रादयो गणाः॥ ततो युद्धमभूद्धोरं तुमुलं लोमहर्पणम् । पतन्ति प्रमथा यत्र देत्याश्चापि क्षतातुराः॥ अथ शुम्भादिभिर्दैत्येः सर्वशस्त्रैर्महामृधे । हताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप ॥ गणान्विजित्य समरे रुरुधुर्दानवाः शिवम् । वर्षन्तः शरधाराभिर्घना मेरुगिरिं यथा ॥ ९ ततः पिनाकमाकृष्य वृषभोपरि भैरवः । जघान वाणनिवहैर्दानवान्समराङ्गणे ॥ तीक्ष्णाप्रैस्तु क्षुरप्रख्यैर्दानवानहनबली । केचिन्नन्दीपहारेण पेतुः सङ्घाममर्धनि ॥ बाणैश्च जर्जरान्कृत्वा शुम्भादीन्वृषभध्वजः। शेषं सैन्यं जघानाऽऽशु शस्त्रास्त्रैः समराङ्गणे ॥ १२ गजेनरर्हयैाप्तं पतितः समराङ्गणम् । बभूव वननिर्मिन्नः पर्वतैरिव भूतलम् ।। अथ मायामयीं गौरी विदधे सिन्धुनन्दनः । सोन्दर्यगुणसंपन्नां सर्वालंकारभूषिताम || उमां (जयां) मायामयीं कृत्वा तामुवाचाधिनन्दनः ।।
mo४ , vdo
ख. 'न्ये प्रताप च ।