________________
१२७८
महामुनिश्रीव्यासपणीतं--- [ ६ उत्तरखण्डेस्कन्दः स्वशक्तिघातेन पातयामास तं नृप । पश्यञ्जालंधरः स्कन्दं ययौ सैन्येन संवृतः॥ ५७ पुत्रप्रीत्याऽसुरान्हन्तुं सगणः शंकरोऽपि च । ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः॥ ५८ हरसिन्धुजयोयुद्धे गतप्राणे व रोदसी । अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम् ॥ ५९ सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् । दैत्येन्द्रस्तेन बाणेन ललाटेऽताडयच्छिवम् ॥ ६० ममजाऽऽपुलमर्यादं ललाटे शंकरस्य च । भाले शशाङ्कवच्छंभोः स रराज महामभः॥ ६१ यथाऽऽदित्यो हि धर्मान्ते संध्याकालेऽम्बुदागमे । अथ रुद्रो महावाणं जग्राह ज्वलनोपमम् ६२ यस्य वेगे तु पवनः फले यस्याग्निभास्करौ । कालो ग्रन्थिषु सर्वेषु शरे देवी धरा स्थिता ॥६३ हरस्तेन शरेणाऽऽशु विव्याध हृदि सिन्धुजम् । तेन बाणप्रहारेण रुधिरौघपरिप्लुतः॥ ६४ पपात शरभिन्नाङ्गो वजाहत इवाचलः । तदा दैत्याः समाक्रन्दञ्जगर्जुः प्रमथास्तथा ॥ ६५ सिन्धुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् । रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ॥६६ यावज्जालंधरो मूर्छा प्राप्तो विजयनन्दन । तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः॥ ६७ चिराजालंधरस्त्यक्त्वा मूर्छा सैन्यं हतं नृप। दृष्ट्वा भयान्वितः सेनां विकीर्णा च तथा रणे ६८ ततः काव्यं स सस्मार मनसा परमं गुरुम् । स्मृतस्तेन त्वरन्माप्तः कविर्जालंधरं प्रति ॥ स्वस्ति कृत्वा जगादाथ भार्गवः सिन्धुनन्दनम् ॥
भार्गव उवाचकिं करोमि महाराज तव कार्य महाबल ॥
नारद उवाचइति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् । नत्वा गुरुमुवाचाय राजञ्जालंधरस्तथा ॥ ७१
राजोवाचजीवयैतान्मृतान्दैत्यान्कवे सर्वान्समन्ततः ॥
नारद उवाचइत्युक्तः सिन्धुजेनाऽऽजो सैन्यं तत्र व्यलोकयत् । पञ्चविंशत्सहस्राणि योजनानां प्रमाणतः ७३ दैत्यागरथसंकीर्ण ह्युपर्युपरि पार्थिव । उच्छ्राये पश्चनवर्ति योजनानि महीचितम् ॥ ७४ योधवाहनदेहौधैरवपूर्णा धरां ततः । मत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः ॥
७५ यावद्रुद्रो जटाजूटं बवन्ध भुजगेर्दृढम् । तावत्काव्येन तत्सैन्यं मत्रेणोत्थापितं नृप ॥ ७६ व्याघ्रा यथा केसरिणं गजेन्द्रं सूकरा यथा । आगतान्दानवान्दृष्ट्वा चिन्तयामास शंकरः ॥ ७७ किमेतदिह संयातं मृतान्सृजति कुत्रचित् । ददर्श चिन्तयन्काव्यमिति तस्मिरणे भवः॥ ७८ जीवयन्तं रणे दैत्यान्धावन्तं वेगवत्तरम् । ततः क्रुद्धो महादेवः शुक्रं हन्तुं मनो दधे ॥ ७९ त्रिशूलं मनसाऽऽज्ञाय रहश्चोवाच तं कविः ।।
८० कविरुवाचब्राह्मणं मां कयं हंसि सर्वविद्याविशारदम् । ब्रह्महत्या माय हते तव रुद्र भविष्यति ॥ ८१
नारद उवाचइति श्रुत्वा कवेर्वाक्यं मूलं तत्याज शंकरः । स्मृत्वा तत्पूर्ववृत्तान्तं यल्लमं ब्रह्मणः शिरः॥ ८२
११. 'ज जालंधर म । १ फ. 'स्तदा । रा' ।