________________
१८१६
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेश्रीभूलीलाधिपतये नमो नारायणाय च । नमो भगवते तुभ्यं वासुदेवाय शामिणे ॥ ७६ सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः । सहस्रमूर्तये तुभ्यमनन्ताय नमोऽस्तु ते ॥ ७७ अच्युतायाविकाराय शुद्धसत्त्वस्वरूपिणे । आदिमध्यान्तरहितस्वरूपाय नमो नमः ॥ ७८ नमो हैरण्यगर्भाय ज्ञानाय परमात्मने । सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ॥ ब्रह्मणे ज्योतिपे तुभ्यं नमस्ते विश्वरूपिणे । नमः शुचिषदे तुभ्यं सूर्याय शुभवर्चसे ॥ ८० अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः । नमस्ते प्रसवित्रे च सर्गस्थित्यन्तहेतवे ॥ [*नमो वेदान्तवेद्याय चतुरात्मस्वरूपिणे । ब्रह्मणे ज्योतिषे तुभ्यं शंकराय हराय च ॥ त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यन्तहेतवे । निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने ॥ अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे । नारायणाय ईशाय पूर्णपाडण्यमूर्तये ॥ अनन्तगुणपूर्णाय नमः सर्वार्थदायिने । नमस्ते वासुदेवाय पश्चावस्थस्वरूपिणे ॥ नमः पञ्चनवव्यूहभेदरूपाय ते नमः । नमो यज्ञवराहाय गोविन्दाय नमो नमः । अविकाराय शुद्धाय हेयप्रतिभयाय च । नारायणाय कृष्णाय नमः सिंहाय ते नमः॥ केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे । त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः॥ प्रसीद देवदेवेश सर्वलोकहिताय वै । जीवास्त्वचेतनाः सर्वे ज्ञानहीना निराश्रयाः॥ ८९ हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः । सर्वानुष्ठानरहिताः सततं दुःखभागिनः ॥ ९० तेषां लोकांश्च देहांश्च दातुमर्हसि केशव । लीलाविभूतिः(ति) सर्वज्ञ यथापूर्व प्रकल्पय ॥ ९१ चेतनाचेतनं कृत्स्नं जगत्स्थावरजङ्गमम् । पश्य संमोहित सर्व लीलार्थ परमेश्वर ॥ ९२ [+प्रकृत्या च मया साधू सृजस्व परमेश्वर] । धर्माधर्मों सुखं दुःखं तस्मिन्निक्षिप्य संमृतौ ॥ मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ॥
श्रीमहादेव उवाचएवमुक्तस्तया देव्या मायया परमेश्वरः । तस्यां निर्दिश्य(श)मानायां जगत्स्रष्टुं प्रचक्रमे ॥ ९४ योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः । स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ॥ ९५ र असृजत्प्रकृतौ ब्रह्म भूतादि महोहयम् । महतः पुरुषादस्मादहंकारोऽभ्यजायत ॥ ९६ तेभ्यो गुणेभ्यस्तन्मात्रमसृजद्विश्वभावनः । तस्मात्तेभ्यो ह्यजायन्त महाभूतानि तत्क्षणात् ।। ९७ आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै । *आकाशादभवद्वायुयोरग्निरजायत ॥ ९८ अनेरापः समुद्भता अद्भयश्च पृथिवी मता । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ ९९ एकोत्तरगुणान्दृष्ट्वा तान्यादाय महाप्रभुः । तेषां विमिश्रमसृजजगदण्डं महत्तरम् ॥ १०० असृजत्सर्वलोकान्वै संख्यया ये चतुर्दश । ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः॥ १०१ दैवस्तिर्यइतथा मर्त्यः स्थावरश्च चतुर्विधः । तथा सृष्टो महासर्गस्तेन वै जलजेक्षणे ॥ १०२
* धनुश्चिहान्तर्गतः पाठो झ. पुस्तकस्थः । + धनश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः। * एतस्मात्प्राक् झ. फ. पुस्तकयो: “ आकाशं जनयद्मा ब्रह्मणस्त्रिगुणात्मनः" इत्यर्धमधिकम् ।
१ न. "भ्यं नमस्ते विश्वरु पिणे । २ च. ज. झ. फ. 'तत्व। ३ ज. झ. 'फ. भटाय । ४ ङ. दाशय' ।