________________
wee
m
-
ma.
.
.
.
.
.
२५६ षट्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८१५ [*विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च । प्रही सत्या तर्थशाना महिष्यः परमात्मनः] गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् । सर्वलक्षणसंपन्ना +मोदन्ते पतिमच्युतम् ॥ ५० दिव्याप्सरोगणाः पञ्चशतसंख्याश्च योषितः । अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः॥ ५१ पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः । सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ॥ ५२ ताभिः परितो राजा शुशुभे परमः पुमान् । अनन्तविहगाधीशसेनान्याख्यसुरेश्वरैः ॥ ५३ अन्यैः परिजनैनित्यमुक्तैश्च परिसंवृतः। मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥ ५४ एवं वैकुण्ठनाथोऽसौ रमते परमे पदे । तद्वयुहभेदाल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥ ५५ प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् । आग्नेय्यां लक्ष्म्या लोकस्तु याम्यां संकर्षणालयः सारस्वतं तु नैर्ऋत्यां प्राद्युम्नः पश्चिमे तथा । रतिलोकस्तु वायठयामुदीच्यामनिरुद्धभूः ॥ ५७ ऐशान्यां शान्तिलोकः स्यात्प्रथमावरणं स्मृतम् । प्रहादाद्या महात्मानो द्वितीयावरणं स्मृतम् ।। मत्स्यकूमोदिलोकास्तु तृतीयावरणं परम् । सत्याच्युतानन्तदुगाविष्वक्सेनगजाननाः॥ ५९ शङ्कपद्मनिधी लोकाश्चतुर्थावरणं स्मृतम् । ऋग्यजुःसामाथर्वणलोकादिषु महत्सु च ॥ ६० सावित्र्या विहगेशस्य धर्मस्य च मखस्य च । पञ्चमावरणं प्रोक्तमक्षयं सर्ववाअयम् ॥ ६१ शङ्खचक्रगदापाखड्गशाहिलं तथा । मौसलं च तथा लोकाः सर्वे शस्त्रास्त्रसंयुताः॥ ६२ षष्ठमावरणं प्रोक्तं मत्रास्त्रमयमक्षरम् । ऐन्द्रपावकयाम्यानि नैर्ऋतं वारुणं तथा ॥ ६३ वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् । साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ॥ ६४ नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः। ते वै प्राकृतैनाकेऽस्मिन्ननित्यास्त्रिदशेश्वराः॥ ते ह नाकं महिमानः सचन्त इति वै श्रुतिः । एवं परं पदं नित्यैर्मुक्तिभोगपरायणैः ॥ ६६ दिव्याभिमहिषीभिश्च राजते विभुरीश्वरः । न तद्भासयते सूर्यो न शशाको न पावकः ॥ ६७ यद्गत्वा न निवर्तन्ते योगिनः संशितव्रताः। द्वयैकमत्रनिष्ठा ये ते वै यान्ति तदव्ययम् ॥ ६८ न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः । न तपोभिनिराहारैर्न च साधनकर्मभिः॥ ६९ एकेन द्वयमत्रेण यथा भक्त्या त्वनन्यया । तद्गम्यं शाश्वतं दिव्यं प्रपद्येव सनातनम् ॥ ७०
श्रीपार्वत्युवाचसाधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो । परव्योम्नि स्थितो देवः कथं प्रकृतिमण्डले ॥ ७१ स्थितवान्किनिमित्तेन लीलया कि प्रयोजनम् । शुद्धसत्त्वमये लोके संस्थितः परमेश्वरः ॥ कथं रजस्तमोमिश्रविभृत्या स्थितवान्प्रभुः ॥
श्रीरुद्र उवाचश्रिया(त्रिपा)द्विभूतो भगवानीश्वर्या परमेश्वरः । नित्यमुक्तैकभोग्योऽसौ मोदते सततं विभुः ७३ तमीश्वरं महामाया प्रकृत्या जगदाश्रया । कृताञ्जलिपुटा भूत्वा तुष्टाव परमेश्वरम् ॥ ७४
महामायोवाचनमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे । पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ॥ ७५
* धनुश्चिह्नान्तर्गतः पाठः क. झ. फ. पुस्तकस्थः । + अन्तर्भावितण्यर्थः ।
१ अ. कश्च वा । २ क. शुभम् । झ. स्मनम् । ३ क. च. तलोकेऽ। ४ क. च. स. मुक्त भोग' ।