SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ १८१४ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेअन्तःपुरं तु देवस्य मध्ये पुर्या मनोहरम् । मणिप्राकारसंयुक्तं वरतोरणशोभितम् ॥ १७ विमानैर्ग्रहमुख्यैश्च प्रासादैर्बहुभिर्वृतम् । दिव्याप्सरोगणैः स्त्रीभिः सर्वतः समलंकृतम् ॥ १८ मध्ये तु मण्डपं दिव्यं राजस्थान महोत्सवम् । माणिक्यस्तम्भसाहस्रजुष्टं रत्नमयं शुभम् ॥ १९ दिव्यमुक्तैः समाकीर्ण सामगानोपशोभितम् । मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ।। २० धर्मादिदैवतैर्नित्यं वृतं वेदमयात्मकैः । धर्मज्ञानमयैश्वर्यवैराग्यैः पादविग्रहः ॥ २१ ऋग्यजुःसामाथर्वाणरूपैनित्यैतं क्रमात् । शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा ॥ २२ धर्मादिदेवतानां च शक्तयः परिकीर्तिताः । वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः॥ २३ कूर्मश्च नागराजश्च वैनतेयत्रयीश्वरः । छन्दांसि सर्वमत्राश्च पीठरूपत्वमास्थिताः॥ २४ सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् । तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ॥ २५ तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने । ईश्वर्या सह देवेशस्तत्राऽऽसीनः परः पुमान् ॥२६ इन्दीवरदलश्यामः कोटिसूर्यप्रकाशवान् । [श्युवा कुमारः स्निग्धाङ्गः कोमलावयवैर्युतः ॥ २७ फुल्लरक्ताम्बुजनिभः कोमलाविकरालवान् ] । प्रबुद्धपुण्डरीकाक्षः सुधूलतायुगाङ्कितः ॥ २८ सुनासः सुकपोलान्यः सुशोभमुखपङ्कजः । मुक्ताफलाभदन्तादयः सस्मिताधरविद्रुमः॥ २९ परिपूर्णेन्दुसंकाशः सुस्मिताननपङ्कजः । तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ ३० सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितः । मन्दारपारिजाताढ्यः कबरीकृतकेशवान् ॥ ३१ प्रातरुह्यत्सहस्रांशुनिभकौस्तुभशोभितः । [+हारस्वर्णस्रगासक्तकम्बुग्रीवाविराजितः ॥ ३२ सिंहस्कन्धनिभैः पोचैः पीनैरसैविराजितः । मीनत्तायतभुजैश्चतुर्भिरुपशोभितः ॥ ३३ अङ्गुलीयैश्च कटकैः केयूरैरुपशोभितः। बालार्ककोटिसंकाशैः कौस्तुभायैः सुभूषणः ।। ३४ विराजितमहावक्षा वनमालाविभूषितः । विधातुर्जननस्थाननाभिपङ्कजशोभितः॥ ३५ बालातपनिभश्लक्ष्णपीतवस्त्रसमन्वितः । नानारत्नविचित्राधिकटकाभ्यां विराजितः॥ ३६ सज्योत्स्नचन्द्रप्रतिमनखपतिभिरावृतः। कोटिकंदर्पलावण्यः सौन्दर्यनिधिरच्युतः ॥ ३७ दिव्यचन्दनलिप्साङ्गो दिव्यमालाविभूषितः । शङ्खचक्रगृहीताभ्यामुदाहुभ्यां विराजितः ॥ ३८ . वरदाभयहस्ताभ्यामितराभ्यां तथैव च । वामाङ्के संस्थिता देवी महालक्ष्मीमहेश्वरी ॥ हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा । सर्वलक्षणसंपन्ना यौवनारम्भविग्रहा ॥ ४० रत्नकुण्डलसंयुक्ता नीलाकुञ्चितशीर्षना । दिव्यचन्दनलिप्ताङ्गा दिव्यपुष्पोपशोभिता ॥ ४१ मन्दारकेतकीजातीपुष्पाश्चितसुकुन्तला । मुभ्रूः सुनासा सुश्रोणी पीनोन्नतपयोधरा ॥ ४२ परिपूर्णेन्दुसंकाशसुस्मिताननपङ्कजा । तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता ॥ ४३ तप्तकाञ्चनवर्णाभा तप्तकाश्च भूषणा । हस्तैश्चतुभिः संयुक्ता कनकाम्बुजभूषिता ॥ नानाविचित्ररत्नाढ्या कनकाम्बुजमालया। हारकेयूरकटकैरङ्गुलीयैश्च शोभिता ॥ भुजयधृनोदग्रपद्मयुग्मविराजिता । गृहीतमातुलुङ्गाख्यजाम्बूनदकराश्चिता ॥ एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः । मोदते परमव्योम्नि शाश्वते सर्वदा प्रभुः॥ ४७ पार्थयोरवनीलीले समासीने शुभानने । अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः॥ ४८ * धनुचिहान्तर्गतः पाठः क. झ. फ. पुस्तकस्थः । + धनुश्विद्वान्तर्गत: पाठो ज. झ. फ. पुस्तकस्थः । १ क. सर्वदेवमय । २ झ. 'रपल्लवः । ५। ३ झ. 'नकुण्डला । ह'। ४४ ४६
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy