________________
२५६ षट्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८१३ विष्णोः पदे हि परमे पदे तत्सशुभाइये । यत्र गावो भूरिशृङ्गा आसते सुसुखाः प्रजाः ॥ ७० अत्राह तत्परं धाम गीयमानस्य शाङ्गिणः । तद्भाति परमं धाम गोभिः पेयैः सुखावहैः ॥ ७१ आदित्यवर्ण तमसः परस्ताज्ज्योतिरच्युतम् । अथातो ब्रह्मणो लोकः शुद्धसत्त्वः सनातनः।।७२ सामान्या विद्यते भूमिरन्तेऽस्मिञ्शाश्वते पदे । तस्थतुर्जागरूकेऽस्मिन्युवानौ श्रीसनातनौ ॥ ७३ यतः स्वसारौ युवती भूलीले विष्णुवल्लभे । अत्र पूर्वे च ये साध्या विश्वे देवाः सनातनाः।।७४ ते ह नाकं महिमानः सचन्त शुभदर्शने । तत्पदं ज्ञानिनो विमा यान्ति संवासमिच्छवः ॥ ७५ तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते । तस्मिन्बन्धविनिर्मुक्ताः पाप्यन्ते स्वसुखं पदम् ॥ ७६ यत्माप्य न निवर्तन्ते तस्मान्मोक्ष उदाहृतः । मोक्षं परं पदं लिङ्गममृतं विष्णुमन्दिरम् ॥ ७७ अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् । नित्यं च परमं व्योम सर्वोत्कृष्टं सनातनम् ॥ ७८ पर्यायवाचकान्यस्य परधाम्नोऽच्युतस्य हि । तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ॥७९ इति श्रीमहापुराणे पाझे पश्चपश्चाशत्साहरुयां संहितायामुत्तरखण्ड उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनं नाम
पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५५ ।। आदितः श्लोकानां समष्ट्यङ्काः-४५६९२
अथ षट्पश्चाशदधिकद्विशततमोऽध्यायः ।
श्रीमहादेव उवाचत्रिपाद्विभूतेर्लोकास्तु असंख्याः परिकीर्तिताः । शुद्धसत्त्वमयाः सर्वे ब्रह्मानन्दसुखाहयाः ॥ १ सर्वे नित्या निर्विकारा हेयगुणविवर्जिताः । सर्वे हिरण्मयाः शुद्धाः कोटिसूर्यसमप्रभाः॥ २ सर्वे वेदमया दिव्याः कामक्रोधादिवर्जिताः । नारायणपदाम्भोजभक्त्येकरसविताः॥ ३ निरन्तरं सामगानपरिपूर्णमुखं श्रिताः । सर्वे पश्चौपनिषदस्वरूपा वेदवर्चसः॥ सर्वे वेदमयैर्दिव्यैः पुरुषैः स्त्रीभिरावृताः । वेदैकरसतोयाढ्यैः सरोभिरुपशोभिताः॥ ५ श्रुतिस्मृतिपुराणादिरूपाः स्थावरसंयुताः । सर्व वर्णयितुं शक्यं न मया लोकविश्रुतम् ॥ ६ विरजायाः परव्योम्नो ह्यन्तरं केवलं स्मृतम् । तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ॥ ७ स्वात्मजानन्दसुखदं केवलं परमं पदम् । निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ॥ ४ श्रीशाघ्रिभक्तिसेवैकरसभोगविवर्धिताः। महात्मानो महाभागा भगवत्पादसेवकाः ॥ ९ तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखपदम् । नानाजनपदाकीर्ण वैकुण्ठं तद्धरेः पदम् ॥ १० पाकारैश्च विमानैश्च सौधै रत्नमयैर्वृतम् । तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ॥ ११ मणिकाञ्चनचित्राढ्यप्राकारैस्तोरणैर्वृता । चतुर्दारसमायुक्ता तुङ्गगोपुरसंवृता॥ १२ चण्डादिद्वारपालैस्तु कुमुदाख्यैः सुरक्षिता । चण्डप्रचण्डौ माग्द्वारे याम्ये भद्रमुभद्रकौ ॥ १३ वारुण्यां जयविजयों सौम्ये धातृविधातरौ । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ १४ शङ्कुकर्णः सर्वनिद्रः सुमुखः सुप्रतिष्ठितः । एते दिक्पतयः प्रोक्ताः पुर्यामत्र शुभानने ॥ १५ कोटिवैश्वानरप्रख्यैहपतिभिरावृताः। आरूढयौवनैनित्यं दिव्यनारीनरेयुताः ॥ १६
१ अ. 'यभागवि। : ह व्यनं
।