________________
२५५पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८११ भोगे नित्या स्थितिस्तस्य लीलां संहरते यदा । भोगो लीला उभौ तस्य धार्येते शक्तिमत्तया।। त्रिपाद्व्यापि परं धाम पादोऽस्येहाभवत्पुनः । त्रिपाद्विभूतिनित्या स्यादनित्यं पादमैश्वरम् ।। ११ नित्यं तद्रूपमीशस्य परधाम्नि स्थितं शुभम् । अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ।।१२ नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम् । नित्यैवैपा जगन्माता विष्णोः श्रीरनपायिनी॥ यथा सर्वगतो विष्णुस्तथा लक्ष्मीः शुभानने । ईशाना सर्वजगतो विष्णुपत्नी सदाशिवा ॥१४ सर्वतःपाणिपादान्ता सर्वतोक्षिशिरोमुखी । नारायणी जगन्माता समस्तजगदाश्रया ॥ १५ यदपाङ्गाश्रितं सर्व जगत्स्थावरजङ्गमम् । जगत्स्थितिलयौ तस्या उन्मीलननिमीलनात् ॥ १६ सर्वस्याऽऽद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता तोयादिरसरूपेण सैव लीलावपुर्भवेत् । लक्ष्मीरूपत्वमापन्ना धनवत्तार्पणे हि सा ॥ १८ एवंविधस्वरूपा सा जगतः श्रीः श्रिता हरिम् । समस्तवेद्यं वेदाश्च लक्ष्मीरूपं वरानने ॥ १९ स्त्रीरूपमखिलं सर्वे *तस्यैव वपुरुच्यते । सौन्दर्य शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम् ।। २० तस्या रूपं च गिरिजे सर्वासां मूनि योषिताम् ।।
यस्याः कटाक्षायतमात्रदृष्टा ब्रह्मा शिवस्त्रिदशपतिर्महेन्द्रः।
चन्द्रश्च सूर्यो धनदो यमोऽग्निः प्रभूतमैश्वर्यमथाऽऽनुवन्ति ॥ लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती । पद्मालया पद्महस्ता पद्माक्षी पद्मसुन्दरी॥ भूतानामीश्वरी नित्या सत्या सर्वगता शुभा । विष्णुपत्नी महादेवी क्षीरोदतनया रमा ॥ २४ अनन्तलोकनाभीभूर्लीला सर्वसुखप्रदा। रुक्मिणी च तथा सीता सर्ववेदवती शुभा ॥ २५ सती सरस्वती गौरी शान्तिः स्वाहा स्वधा रतिः । नारायणवरारोहा विष्णोनित्यानपायिनी ।। एतानि सर्वनामानि प्रातरुत्थाय यः पठेत् । स महच्छ्रियमामोति धनधान्यमकरमपम् ॥ २७ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मी विष्णोरनपगामिनीम् ॥ २८ गन्धद्वारा दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ २९ एंवमृक्संहितायां तु स्तूयमाना महेश्वरी । सर्वैश्वर्य सुखं प्रादाच्छिवादीनां दिवौकसाम् ॥ ३० अस्येशाना हि जगतो विष्णुपत्नी सनातनी । यस्या(द)पाङ्गाश्रयं सर्व जगत्स्थावरजङ्गमम्॥३१ यस्य वक्षसि सा देवी प्रभाऽनाविव तिष्ठति । स वै सर्वेश्वरः श्रीमानक्षरः पुरुषोऽव्ययः ॥ ३२ स व नारायणः श्रीमान्वात्सल्यगुणसागरः। स्वामी सुशीलः सुभगः सवज्ञः सर्वशक्तिमान ३३ नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सुखी । कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ॥ ३४ स्वगोपवर्गसुखदो भक्तानां करुणाकरः। श्रीमते विष्णवे तस्मै दास्यं सर्व करोम्यहम् ।। ३५ देशकालाद्यवस्थासु सर्वासु कमलापतेः । इति स्वरूपसंसिद्धः सुखं दास्यमवामुयाम् ॥ ३६ एवं विदित्वा मत्रार्थ तद्भक्ति सम्यगाचरेत् । दासभूतमिदं तस्य जगत्स्थावरजङ्गमम् ॥ ३७ श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः। भ्राता माता पिता वन्धुर्निवासः शरणं गतिः।।३८ कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः । योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः॥ ३२ पाकृतैयसंयुक्तैर्गुणैहीनत्वमुच्यते । यत्र मिथ्याप्रपञ्चत्वं वाक्यैर्वेदान्तगोचरैः ॥ ४०
* संधिरापः ।
१ झ. म. परं धा। २ ह. भोग्या
। ३ च. ज. मा च वि' । ४ म. एवं कन्यां हि । ५. कोनमः ।