________________
१८१० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेयोऽसौ विरादत्वमापनो हरिभूत्या जनार्दनः । संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ॥ ७६ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ॥ ७७ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । तस्मादश्वा अजायन्त गावश्च पुरुषादयः॥ ७८ पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै । हरेः सर्व समुद्भूतं जगत्स्थावरजङ्गमम् ॥ ७९ मुखबाहरुपादेभ्यस्तस्य वर्णा यथाक्रमम् । पद्भयां तु पृथिवी तस्य शिरसो द्यौरजायत ॥ ८० मनसश्चन्द्रमा जातश्चक्षुपश्च प्रभाकरः । मुखादग्निः शीर्षणो द्यौर्वायुः प्राणात्सदागतिः॥ ८१ नाभेर्विदधुग(रभदै गगनं जगत्सर्व चराचरम् । यस्मात्सर्व समुद्भूतं जगद्विष्णोः सनातनम् ८२ तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः । एवं सृष्टा जगत्सर्व पुनः संग्रसते हरिः॥ ८३ निजलीलासमुद्भूतं नान्तवं तूर्णनाभिवत् । ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च ॥ निगृह्य हरते यस्मात्तस्माद्धरिरिहोच्यते । असावेकार्णवीभूते मायावटदले पुमान् ॥ ८५ जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः । आसीदेको ह वै चात्र विष्णुर्नारायणोऽव्ययः॥८६ न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः । न इमे द्यावापृथिवी न सोमो न च भास्करः ॥८७ न नक्षत्राणि लोकानि न चाण्डं महदावृतम् । यस्माज्जगद्धतं तेन सकलं हरिणा शुभे ॥ ८८ सृष्टं पुनस्तथा सर्गे तस्मान्नारायणः स्मृतः। तस्य दास्यं चतुर्थ्यन्तमन्त्रैः प्रोक्तं तु पार्वति ॥८९ दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत । एवमर्थं विदित्वा वै पश्चान्मत्रं प्रयोजयेत् ।। अविदित्वाऽर्थ मन्त्रस्य संसिद्धिं नाधिगच्छति ॥ इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे मन्त्रोपदेशकथनं नाम चतुष्पश्चाशदधिकद्विशततमोऽध्यायः ॥ २५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४५६१३
.
भथ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ।
श्रीपार्वत्युवाचविस्तरेण ममाऽऽचक्ष्व मन्त्रार्थपदगौरवम् । ईश्वरस्य स्वरूपं च तद्गुणांश्च विभूतयः (विभूतीस्त. दुगांस्तथा)॥ तद्विष्णोः परमं धाम व्यूहभेदांस्तथा हरेः । सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर ॥
ईश्वर उवाचशृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः । विभूतिगुणसंघातं तदवस्थात्मकं हरेः॥ ३ विश्वतःपाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः । विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ॥ ४ धारयन्तोऽप्यत्यतिष्ठन्मनांसि च महर्षिणाम् । एवं बृहत्स्वरूपोऽयं श्रीपतिः पुरुषोत्तमः ॥ ५ ईश्वर्या सह भोगार्थ दिव्यमङ्गलरूपवान् ॥
वृहच्छरीरो विभिमानरूपो युवा कुमारत्वमुपेयिवान्हरिः।
रेमे श्रियाऽसौ जगतां जनन्या वज्योत्स्नया चन्द्र इवामृतांशुः॥ ७ अयं च जगदीश्वर्या कुमारो नित्ययौवनः । कंदर्पकोटिलावण्यः स तस्थौ परमे पदे ॥ ८ भोगार्थ परमं व्योम लीलार्थमखिलं जगत् । भोगक्रीडतया विष्णोविभतिद्वयमास्थितम् ॥ ९
१ क. एवं बहुस्वरू' । २ इ. रोऽनिसमा ।