________________
१८०४
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः । विष्णुचक्राङ्कितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥ ३७ विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत् । देयागो भूहिरण्यादि चक्राङ्कितभुजाय वै ॥ यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै । अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः ॥
३८
३९
४२
४४
४५
सर्वे पापनिर्मुक्ता यान्ति विष्णोः परं पदम् । हुतानितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥ ४० तस्य तीर्थानि यज्ञाश्च वसन्ति नात्र संशयः । अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ४१ न तस्य किंचिदश्रीयादपि क्रतुसहस्रिणः । सर्ववेदविदो वाऽपि सर्वशास्त्रविशारदः ॥ अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् । ऊर्ध्वपुण्ड्र विहीनस्तु शङ्खचक्रविवर्जितः ॥ ४३ तं गर्दभे समारोप्य वहिः कुर्यात्स्वपत्तनात् । प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥ तथैव ब्राह्मणो देव विष्णुचक्रेण चिह्नितः । तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥ प्रतप्तं विभृयाच्चक्रं शङ्खं च भुजमूलयोः । [स्त्रीग़द्राणां सदा धार्य चन्दनेन सुगन्धिना ॥ ४६ बाहुमूले लिखेच्चक्रं तप्तं च ब्राह्मणस्य वै] । तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः ॥ श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च । हरेः पूजाधिकारार्थं चक्रं धार्य विधानतः ॥ वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यै विशेषतः । प्रतप्तशङ्खचक्राभ्यां हुत्वा होमं विधानतः ॥ अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलक्षणात् । शङ्खचक्रगदाखङ्गशाङ्गदन्यैर्हरेरपि ॥ न लक्षणैर्ददङ्गं नान्यदग्धोऽर्हति क्रियाम् । अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥ श्वपाकमित्र नेक्षेत लोके विप्रमवैष्णवम् । वैष्णवो वर्णवाह्योऽपि पुनाति भुवनत्रयम् ॥ तस्मातु विधिना चक्रं धार्य विप्रैः शुभानने । ब्राह्मणा मत्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये || अमाकृता महात्मानो विष्णुचक्रेण लाञ्छिताः । विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः । विधिना वैष्णवं चक्रं धार्य हि श्रुतिनोदनात् ॥ ५५ दक्षिणे तु भुजे विप्रो विभृयाच्च सुदर्शनम् । वामे तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ ५६ एवं महोपनिषदि प्रोक्तं चक्रादिधारणम् । तथैव साग्नियजुषि ऋषिप्रोक्तं शुभानने ॥ अप्ततनूर्न तदामो अश्रुते शृतास इद्वहन्तस्तत्समाशतेति । आपस्तम्बशाखायाम् — चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम् ॥
५०
५१
५२
1
५७
तेन चक्रेण संतप्तास्तरेयुः पातकाम्बुधिम् । पवित्रं विष्णुचक्रं तज्जगद्व्याप्यं हरेः सदा ॥ तेन तप्ता तनुर्येषां ते यान्ति परमं पदम् । पवित्रं चरणं नेमिर्हरेश्वकं सुदर्शनम् ॥ सहस्रारं माकृतघ्नं लोकद्वारं महौजसम् । नामानि विष्णुचक्रस्य पर्यायेण निबोध मे । शुद्धेन वतिप्तेन ब्रह्म तेन पुनीहि नः । यत्ते पवित्रमर्चिवदने तेन पुनीहि नः ॥ येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥ प्राजापत्यं पवित्रं तच्छतोद्यामं हिरण्मयम् । वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे || सनेमिचक्रं सततं चाक्षरस्य महात्मनः । तस्मिवक्रते देहे महोन्नतिपदं ययौ ॥ एवं यच्छ्रतयः सर्वाः कथयन्ति वरानने । तथैव सेतिहासेषु पुराणेष्वपि वक्ष्यति ॥ तस्माद्वै विधिवद्धार्याः शङ्खचक्रादिहेतयः । ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ॥ * धनुश्चिहान्तर्गतः पाठः क. फ. पुस्तकस्थः । १ . हिदग्धेन ।
४७
४८
४९
५८
५९
६०
६१
६२
६३
६४
६५
६६
६७
1
1