SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ १७९८ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डे लोमश उवाचपश्यन्तु श्रद्धया सर्वे तीर्थराजमिमं भुवि । इयं सा मखवेदिवै यजमानस्य वेधसः ॥ २६३ इमानि त्रीणि कुण्डानि दीप्तान्यजस्रवह्निना । एष तृप्तिं गतो वह्निर्यः केनापि न तृप्यति॥२६४ स्तम्बरमकरस्थूलाखण्डयां च सुधारया । आविर्भूतः स्वयं यत्र शूलटङ्को महेश्वरः ॥ २६५ अक्षयोऽयं सुरैः सेव्य आपातालजटो वटः। मृकण्डुसूनुना कल्पे प्रविश्य यन्मुखे स्थितम् २६६ लोके जलाकुले सोऽयं योगनिद्राकुलो हरिः । सेयं भगवती शंभोवल्लभा ललिता भृशम्।।२६७ सिद्ध्यर्थ सेव्यते सिद्धमुक्तिभुक्तिफलपदा । अपि वाञ्छति योगं तु मुक्तिमार्गमनुत्तमम् ॥२६८ स्वर्गहेतुश्च या देवी सेयं भागीरथी नदी । यस्या जललिहो लोके विकर्तनसलोकताम् ॥ २६९ । लभन्ते प्राणिनः सर्वे सा नदी यमुना त्वियम् । अनयोः पुण्यनद्योश्च सेव्योऽयं संगमो मुने ॥ यत्र स्नात्वा न दह्यन्त उत्पत्तिमरणाग्निना । अविमुक्ते विमुच्यन्ते नरकाज्ज्ञानजन्मनः ॥ २७१ विना ज्ञानं प्रयागेऽस्मिन्मुच्यन्ते सर्वजन्तवः । ईजेऽत्रैव महायज्ञं सृष्टिकामः प्रजापतिः ॥ २७२ अवाप सृष्टिसामर्थ्य ततः सृष्टिं चकार सः। अत्र नारायणः सत्रौ पत्नीकामः सितासिते २७३ तदैव लब्धवालक्ष्मी भार्याममृतमन्थने । उषित्वाऽत्रैव षण्मासान्नात्वा वेण्यां यथेच्छया॥२७४ त्रिपुरं घातयामास ह्येकवाणेन शूलधृक् । वासवस्य तु शापेन स्वर्गाष्टा पुरोर्वशी ॥ २७५ स्वर्गकामाऽत्र सा सनौ लेभे स्वर्ग चिरंतनम् । पुत्रं वंशधरं लेभे ययाति नहुषो मुने ।। २७६ पुत्रकामः प्रयागेऽस्मिन्नात्वा पुण्ये सितासिते । धनकामः पुरा शक्रः स्नात्वाऽत्रैव द्विजोत्तम ॥ धनदस्य निधीन्सर्वान्स जहार स्वमायया । नारायणो नरश्चैव वर्षाणामयुतं पुरा ॥ २७८ निराहारः प्रयागेऽस्मिन्कृतवान्धर्मसुव्रतम् । जैगीषव्योऽत्र संन्यासी सर्वकर्मरतो द्विजः ॥ २७९ अणिमादिगुणाँल्लेभे योगसिद्धिं च दुर्लभाम् । कश्यपोऽत्र तपस्तेपे शिवाराधनतत्परः ॥ २८० अस्मिस्तीर्थे भरद्वाज ऋषीणां सप्तमोऽभवत् । अस्मिन्क्षेत्रे पुरा विप्र क्षेत्रज्ञानपरोक्षताम् ॥ २८१ योगस्य फलभूमि तु लेभिरे सनकादयः । अस्मिन्माघे तु ये नाता गङ्गायमुनसंगमे ॥ २८२ । नानारूपैश्च ताप्ता द्यौरियं सकलाऽमला । विन्दन्ति कामिनः कामान्मुक्तिं यान्ति मुमुक्षवः ॥ . सिद्धि तु साधका यान्ति प्रयागेऽस्मिन्द्विजोत्तम । ऋचीकेन पुरा शप्तो गन्धर्वो वायसाऽभवत्।। शापं मुमोच सोऽत्रैव स्नातः सद्यः सितासिते। सांप्रतं मुक्तिकामास्तु कन्याः पञ्च सुतश्च ते २८५ मद्वाक्यादत्र मजन्तु ऋषिसेव्ये सितासिते । प्राकालीनाघविध्वंसिवेणीजललवेन तु ॥ लभन्तामुज्ज्वलां लक्ष्मी प्राप्तशापमलापहाम् ॥ वसिष्ठ उवाचइत्याप हि वचः सत्यमतीन्द्रियमलापहम् । श्रुत्वा सोत्कण्ठचित्तास्ते तस्थुः स्नानाय सोद्यमाः॥ प्रयागं प्राप्य दुष्पाप्यं सस्नुनित्यं सितासिते । भक्त्या परमया राजन्मकरस्थे दिवाकरे ॥२८८ माघी पश्चदशी स्नात्वा ताः कन्याः स बटुस्तदा। लोमशस्य पुरः सर्वे पैशाच्यं विजहुः क्षणात् विमुक्ताः शापदुःखेन तर्नु स्वां स्वांच लेभिरे। आत्मलाभात्तदा सर्वे मिथोरागं च भेजिरे २९० । दृष्ट्वा वेदनिधिः पुत्रं ताः कन्या दिव्यरूपिणी । तुष्टाव लोमशं प्रीत्या प्रसनेनान्तरात्मना२९१ : २८६ ११. 'या वम । २ र. ल. ग ततोऽचिगन् । पु' । ३ र. ल. 'द्वाजो योगसिद्धिमवाप्तवान् । अ' ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy