________________
१७९९
२९१ एकपञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
वेदनिधिरुवाचत्वदनुग्रहपोतेन तीर्णः शापमहार्णवः । इदानीमुचितं ब्रूहि बालानामृषिसत्तम ॥ २९२
लोमश उवाचकुमारोऽधीतवेदोऽयं समाप्तनियमो युवा । आसां तु कामरागाणां गृह्णातु करपङ्कजम् ॥ २९३
वसिष्ठ उवाचततो लोमशवाक्येन स्वपितुर्वचसा तदा । विवाहविधिना चाऽऽशु ब्रह्मचारी सुधार्मिकः २९४ शुभैव्यैश्च मन्त्रैश्च ऋषिभिः कृतमङ्गलः । पञ्चानामपि कन्यानां पाणिं जग्राह धर्मतः॥ २९५ आनन्दिन्यस्तु ताः सर्वाः कन्याः प्राप्तमनोरथाः। बभूवुः स कुमारश्च तादृषी च बभूवतुः२९६ दत्त्वाऽनुज्ञा मुनिः सोऽथ लोमशस्तेनमस्कृतः। जगाम स्वाश्रमं मेरु पर्वतं सुरसेवितम् ॥ २९७ वेदनिधिस्ततो राजन्नुपाः पञ्च सुतं तथा । पुरस्कृत्य मुदा युक्तो धनदस्य पुरीं ययौ ॥ २९८
इति नृपवर माघस्नानसंजातपुण्या मुनिवरवचसा द्राक्तीर्थराजे प्रयागे।। सकलकलुषमुक्ताः पञ्च गन्धर्वकन्या अलमभिमतकामं प्राप्य हर्ष च जग्मुः ॥२९९ परमिममितिहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यः शृणोतीह नित्यम् ।
स भवति खलु पूर्णः सर्वकामैरभीष्टैर्जयति स सुरलोकं दुर्लभं धर्मयुक्तम् ॥३०० इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकम् । गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि(भवेद्धि) सः॥ वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः । तस्मात्प्रपूजिते नित्यं यदिच्छेत्सफ(त्तत्फलं भवेत्॥ इति श्रीमहापुराणे पाद्मे पश्चपञ्चाशत्साहक्ष्यां संहितायामुत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पिशाचमोक्षणकथनं
नाम पञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५० ॥ ( ३२)
समाप्तमिदं माघमाहात्म्यम् । आदितः श्लोकानां समष्ट्यङ्काः-४५३१०
अथैकपश्चाशदधिकद्विशततमोऽध्यायः ।
शौनक उवाचसूत सूत महाभाग धन्योऽसि त्वं भवाम्बुधौ । यन्नोऽत्यर्थ निमनानां पाययस्यमृतोत्करम् ॥ १ साधोऽत्र भवनिस्तारं वाञ्छतां नः समादिश । मत्ररत्नं भावशुद्धं यन्मयं सचराचरम् ।। २
सूत उवाचशृणु शौनक वक्ष्यामि मत्ररत्नं महाद्रुतम् । यदिलीपाय गदितं वसिष्ठेन महात्मना ॥ एकदा तु दिलीपेन पृष्टमेतद्गुरुं पति । वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया ॥
दिलीप उवाचभगवन्भवता प्रोक्ताः सर्वधर्मा विशेषतः । वर्णाश्रमयुता धर्मा नित्यनैमित्तिकाश्च ये ॥ ५ राजधर्माश्च यज्ञाश्च तीर्थदानव्रतादिकम् । श्रुतं मया मुनिश्रेष्ठ अक्षयाः स्वर्गभोगदाः॥ ६ अधुना श्रोतुमिच्छामि मोक्षमार्ग सनातनम् । दिष्ट्याऽहं येन गच्छामि तद्रह्मन्वक्तुमर्हसि ॥ ७
१क. फ. सर्वभोगदाः।