SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ २१० पञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १७९७ प्रेतोऽपि तज्जलं पीत्वा अभिषिच्य शिरस्तथा । विजही प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणात् ॥ तदाश्रयै महद्दृष्ट्वा निजगाद स केरलः ॥ २३९ प्रेत उवाच - अहो विमुक्तः प्रेतत्वाद्वेणीपानीयबिन्दुभिः । ब्रह्माऽपि नैव शक्नोति मन्ये वक्तुमया (पां) गुणान् ॥ गङ्गातोयं महादेवो धत्ते के कथमन्यथा । अचिन्त्यशक्ति गङ्गाम्भस्तिलमात्रं तु यः पिबेत् ।। २४१ देवो भवेत्स सिद्धो वा गर्भे नैव च संविशेत् । न कालो न कालः पङ्को दम्भोलिनैव नारकाः तं पराभवितुं शक्ता गङ्गास्नातो हि यः सकृत् । न तपोभिर्न दानैव नैव होमजपाध्वरैः ॥ २४३ साम्राज्यं जन्मिनां यत्स्यान्मन्दाकिन्युद्धताम्भसा । यदम्भःकणसंस्पर्शात्प्रेतत्वं ह्यगमत्क्षणात् ॥ तदम्भःपूत देहानां कैवल्ये कोऽत्र संशयः । कायेन मनसा ये च पापको सुम्भरञ्जिताः ।। २४५ नाशं याति न तेषां हि पापं गङ्गोदकं विना । सिद्धा हि सिद्धयस्तस्य स्वर्गस्तस्य गृहाजिरे || करस्थं तस्य कैवल्यं यो गङ्गां सेवते सदा । यदम्भः स्पर्शनात्पानान्मुच्यन्ते प्रेतराक्षसाः || २४७ नरोऽवगाह्य तां गङ्गां याति तद्वैष्णवं पदम् । दायादो यदि गङ्गायां कुरुते पितृतर्पणम् ।। २४८ नरकस्था दिवं यान्ति नाकस्था ब्रह्मणोऽन्तिकम् । न गङ्गासदृशी सिद्धिर्न गङ्गासदृशी गतिः ॥ न गङ्गासदृशी मुक्तिर्गङ्गा सर्वार्थसाधिनी । सपुण्यो भव पान्थ त्वं मा धर्मविमुखो भव ॥ त्वयाऽहं तारितः सद्यो गङ्गाम्बुकणदानतः ॥ २५० देवघुतिरुवाच - इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरल: । आशीर्भिरभिनन्द्याथ पान्थं धर्मधरं वरम्२५१ प्रेतं विमोक्ष्य पान्थोऽपि पुनरादाय तज्जलम् । गतस्तेनैव मार्गेण स्मरंस्तीर्थोदकौतुकम् ॥ २५२ लोमश उवाच इत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिम् । प्रयागं सहसा माघे पिशाचः सत्वरं गतः २५३ स्नातः सितासिते सोऽपि माघे मासि द्विजोत्तम । पिशाचः क्षीणपापस्तु पैशाचीं विजहाँ तनुम् ॥ दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदा । स्तुवन्नारायणं देवं भक्त्या द्वेषविवर्जितः ।। २५५ गन्धर्वैः स्तूयमानस्तु नाकनारीसुपूजितः । उत्तमेन विमानेन पुरंदरपुरीं ययौ ॥ २५६ इति ते कथितं सर्वं पुरावृत्तं सकौतुकम् । इतिहासो द्विजश्रेष्ठ सद्यः पातकनाशनः ॥ २५७ अधुना तु मया सार्धमिमाः कन्याः सुतश्च ते । त्वं चाहं च प्रयागे वै सर्वे सद्गतिमिच्छवः २५८ प्रयागं यान्तु ते सर्वे यदि सद्गतिमीप्सवः । माघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभम् ॥ तत्र मोक्ष्यन्ति पैशाच्यं मिथः शापसमुद्भवम् ॥ वसिष्ठ उवाच २५९ एवं लोमशवक्त्राजकथामधुसुधारसम् । पीत्वा प्रमुदिताः सर्वे निस्तीर्णा दुरितार्णवात् ॥ २६० प्रस्थितास्तेन सार्धं ते काष्ठां सपदि दक्षिणाम् । शृगु दिलीप भूगल स्नात्वाऽच्छोदसरोवरे ॥ सत्वरं देवमार्गेण सानन्दगतयस्तु ते । समागत्य स्थिता व्योम्नि संतुष्टहृदयास्तदा ॥ अथो वै लोमशस्तत्र (शः प्राह ) हर्षयन्सर्वमानसम् || २६२ १२. ल. मतिः । २ ज. नृपश्रेष्ठ ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy