________________
....
२५० पञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । सन्त्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराः । राक्षसेभ्यश्च सर्वभ्यः पिशाचा अतिदारुणाः १३१ कदाचिच्च कथंचिच्च कापि कापि स्वकर्मणा । लभन्ते भक्ष्यपानानि पर्यटन्तो वने वने ॥ १३२ इति श्रुत्वाऽत्र तेभ्यश्च मा भयं भविता तव । शुचिं गोविन्दभक्तं त्वां न ते द्रष्टुमपि क्षमाः॥ विष्णुभक्तितनुत्राणं नारायणपरायणम् । न स्पृशन्ति न पश्यन्ति राक्षसाः प्रेतपूतनाः ॥१३४ भूतवेतालगन्धर्वाः शाकिन्यश्चाऽऽर्यका ग्रहाः । रेवत्यो वृद्धरेवत्यो मुखमण्ड्यस्तथा ग्रहाः॥१३५ क्रूरा उपग्रहा ये च दुष्टटद्धग्रहाश्च ये । तथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः॥ १३६ कृत्याः सर्पाश्च कृष्माण्डा ये चान्ये दुष्टजन्तवः । न पश्यन्ति परं विप्र वैष्णवं ब्राह्मणं शुचिम्।। शुचिं रक्षन्ति भूतानि पापिष्ठं पीडयन्ति ते । रक्षन्ति च शुचिं नित्यं ग्रहनक्षत्रदेवताः॥ १३८ मोविन्दनाम जिहाग्रे हृदि वेदस्तु ते स्थितः । शुचिश्व स्नानशीलश्च त्वं सर्वत्राकुतोभयः ॥१३९ एवं ब्राह्मण तिष्ठामि भुञ्जानः कर्मणः फलम् । न शोचामीति मत्वाऽहं विमृश्य च पुनः पुनः।। न दुनोमि तथा तावद्यावजम्बालिनीतटे । सारसोदीरितं वाक्यं श्रुतं पर्यटता मया ॥ १४१
ब्राह्मण उवाचसारसोदीरितं वाक्यं कीदृशं हि श्रुतं त्वया । तदहं श्रोतुमिच्छामि प्रबेहि प्रेत सत्वरम् ॥१४२
प्रेत उवाचब्रवीमि सारसं वाक्यं शृणु कार्पटिकोत्तम । धूसरा नाम कक्षेऽस्मिन्नदी गिरिसमुद्भवा ।। १४३ सदा जलशिलोत्ताला मत्तदन्तिकुलाकुला । महाककुभशोभाढ्या स्निग्धजम्बूमनोहरा ।। १४४ तस्यास्तीरमहं प्राप्तो गाहमानो घनं वनम् । मयि तिष्ठति तत्रैव फलभोजनकाम्यया ॥ १४५ वनान्तरात्समुड्डीय सारसो लक्ष्मणायुतः। आगतः पुलिनं नद्याः सेवितं बहुपत्रिभिः ॥ १४६ पीत्वा तत्रैव पानीयं रमित्वा भार्यया सह । सुप्तः पक्षपुटे वामे प्रवेश्य स्वशिरः सुखम् ॥ १४७ एतस्मिन्नन्तरे दुष्टः पादपादवतीर्य च । रक्ताननः सुरक्ताक्षो दंष्ट्री दृढनखो बली ॥ १४८ लोमशो दीर्घलाङ्गुलश्चलच्चेष्टो हि वानरः । यत्रासौ सारसः सुप्तस्तत्र वेगेन चाऽऽगतः ॥ १४९ समागत्य च जग्राह सारसं चरणे दृढम् । कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् ॥१५० उड्डीयोड्डीय ते सर्वे गताश्चान्यत्र खेचराः । सारसी भीतभीता च विरावान्कुर्वती स्थिता१५१ सारसो भननिद्रश्च त्रासाचलितलोचनः । भवलोकितवाशीघ्रं तदोनम्य शिरोधराम् ॥ १५२ विलोक्य वानरं पृष्ठे हन्तुकामं सुदारुणम् । तदा संभाषयामास गिरा मधुरया खगः॥ १५३
सारस उवाचअपराधं विना मां त्वं किं शाखामृग बाधसे । सापराधा जना लोके वाध्यन्ते भूमिपैरिह ॥ १५४ न पीडयतुमर्हन्ति त्वादृशा उत्तमा जनाः। अस्मानहिंसकान्साधून्परवृत्तिपराङ्मुग्वान् ॥ १५५ परापवादशून्यांश्च तथाऽस्तेनानयाचकान् । दुर्वृत्तसङ्कहीनांश्च द्विजान्नपरसेवकान् ॥ १५६ शाखामृग विमुञ्चाऽऽशु सर्वथा मामनागसम् । जानामि तव जन्माई न त्वं वेन्सि च मामकम् ।।
प्रेत उवाचइत्याकर्ण्य वचस्तस्य मुमोच सारसं तदा । चपलो वानरः शीघ्रमीपट्टरे व्यवस्थितः॥ १५८
१र. ल. 'वं ब्रह्मवादिनम् । २२. ल. गटिका।
२२५