________________
१७९२ महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डेप्रेत उवाचशृणु धार्मिक ते वच्मि येनाहमीदृशोऽभवम् । ब्राह्मणोऽदत्तदानोऽहं लोभी च मलिनक्रियः॥ परान्नेन सदा पुष्ट एकाकी मिष्टभुक्सदा । मया दत्ता न भिक्षाऽपि हन्तकारो न पुष्कलः १०१ न कृतो वैश्वदेवश्च प्रक्षिप्तो न बहिबेलिः। भूतानां तु तृषातोनां न हृता पयसा तृषा ॥ १०२ कदाचित्पितरो नैव तर्पिता अटता महीम् । नच श्राद्धं कृतं कापि पूजिता नैव देवताः॥१०३ वर्षातपपरित्राणं न दत्तं पादरक्षणम् । जलपात्रं न दत्तं च ताम्बूलं नौषधं तथा ॥ १०४ न गेहे वसतिर्दत्ता नाऽऽतिथ्यं कस्यचित्कृतम् । अन्धवृद्धाधनानाथा ह्यन्नदानान्न तोषिताः१०५ गवां ग्रासो न दत्तो वै न रोगी परिमोचितः। न दत्ता न हुता विप्र द्वित्रा अपि तिला मया। पृथिव्यां तिलदातारो न भवन्ति तु मद्विधाः । व्यतीपाते न दत्तं हि किंचिदल्पं महद्भवेत् १०७ संक्रान्तावुपरागे च न दत्तं चन्द्रसूर्ययोः । पर्वाण्यन्यानि सर्वाणि जग्मुः शून्यानि वै द्विज १०८ तिथयः कार्तिके मुख्या जाता वन्ध्याः सदा मम । पितृभ्यो नैव दत्तं च अष्टकासु मघासु च ॥ द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषु । न दत्तस्तिलतैलेन प्रदीपः कार्तिके मया ॥ ११० न स्नातो माघमासेऽहं रूपसौभाग्यकामदे । अग्निं प्रज्वाल्य काष्ठौषैः स्नातानां माघपौषयोः ॥ शीतातानां च विप्राणां न कृतो जाड्यनिग्रहः । माधवादिषु मासेषु न दत्तं शीतलं जलम् ११२ मया न रोपितोऽश्वत्थो न्यग्रोधो नैव रोपितः । बन्दिगृहान्मया मुक्तिन कृता प्राणिनां कचित् न प्राणिभयसंत्रस्तो रक्षितः शरणागतः । नोपोष्य हि त्रिरात्राणि तोषितो मधुसूदनः ।।११४ कृच्छातिकृच्छ्रपाराकं तथा चान्द्रायणं द्विज । *अष्टान्नं (?) तप्तकृच्छं च तथा सांतपनानि च व्रतान्येतानि पुण्यानि जुष्टानीन्द्रादिभिः सुरैः। चरित्वा न मया तानि देहः संशोधितः पुरा॥ इत्थं पूर्वभवो वन्थ्यो मम जातो द्विजोत्तम । पश्य विप्र महाकूरामद्भुतामत्र जन्मनि ॥ ११७ गतिं च दुःखभोगार्थ मम पूर्वस्य कर्मणः । सन्ति मांसानि मार्गाणि वृकव्याघ्रहतानि वै॥११८ फलान्यन्यानि शैलेऽस्मिन्कैस्त्यक्तानि सर्वतः । भक्ष्याण्यन्यानि शैलेऽस्मिञ्चयेनैस्त्यक्तानि सर्वतः॥ पुष्पाणि च सुगन्धीनि फलानि रसवन्ति च । मूलानि तु सुभक्ष्याणि मृदूनि मधुराणि च१२० नानाविधानि तिष्ठन्ति मधूनि सुबहूनि च । स्रोतसां निर्झराणां च सन्ति वारीणि सर्वशः१२१ सुलभेषु पदार्थेषु सर्वतीर्थेषु पर्वते । नेक्षेऽहमशनं किंचिदेवेनापिहितं सदा ॥ १२२ वाताहारेण जीवामि यथा जीवन्ति पन्नगाः । पुनर्जीवामि भो विप्र देवयोनिप्रभावतः ॥ १२३ बलेन प्रज्ञया नीत्या मत्रपौरुपविक्रमैः । सहायश्चैव मित्रैश्च नालभ्यं लभते नरः॥ १२४ लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने । भोगे रोगे वियोगे च दैवमेव हि कारणम् ॥१२५ कुरूपाः कुकुला मूर्खाः कुत्सिताचारनिन्दिताः । गौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुञ्जते १२६ काणाः खजाश्च भव्याश्च नीतिहीनाश्च निर्गुणाः । नपुंसकाश्च दृश्यन्ते दैवाद्राज्ये प्रतिष्ठिताः॥ पैर्दत्ताच तिला गावो हिरण्यं वसनानि च । गौरी कन्या च यैर्दत्ता पैदत्ता च वसुंधरा॥१२८ शय्याऽऽसनानि ताम्बूलं मन्दिराणि वराणि च । भक्ष्यभोज्यानि दत्तानि चन्दनान्यगुरूणि च अटव्यां पर्वताग्रे वा ग्रामे वा नगरेऽपि वा । पुरः पुरश्च तिष्ठन्ति तेषां भोगाः प्रयत्नतः॥१३०
* अटानामिनि कचिपाठः ।