________________
१७८८ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेएककालं द्विकालं वा त्रिकालं वाऽपि यः पठेत् । सर्वदा सर्वकार्येषु सोऽक्षयं सुखमश्नुते ॥ १३९ चतुर्णा साङ्गवेदानां त्रिरावर्तेषु यत्फलम् । तत्फलं समवामोति स्वधीयानः सकृन्नरः॥ १४० अक्षयं धनमामोति स्त्रीणां भवति वल्लभः। पूजां विन्दति लोकेऽस्मिश्रद्धया संस्मरन्स्तुतिम् ।। सर्वदा संपदा युक्तो विपदं नैव पश्यति । गोभिन हीयते स्तोत्रं नित्यं यः कीर्तयेदिदम् ॥१४२ अलक्ष्मीः कालकर्णे च दुःस्वमं दुष्टचिन्तनम् । सद्यो नश्यति भक्तानां य एनं शृणुयात्स्तवम् ॥ प्रातरुत्थाय योऽधीते शुचिर्विष्णुपरायणः । अक्षयं लभते सौख्यमिहलोके परत्र च ॥ १४४ देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम् । विष्णुप्रसादजननं विष्णुदर्शनकारणम् ॥ १४५ योगसारमिदं नाम स्तोत्रं परमपावनम् । यः पठेत्सततं भक्त्या विष्णुलोकं स गच्छति ॥ १४६ । इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम् । अत ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य च मोक्षणम्॥१४७ : इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे योगसारस्तोत्रकथन
नामै फोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २४९ ॥ (३१) आदितः श्लोकानां समथ्यङ्काः-४५००८
अथ पश्चाशदधिकद्विशततमोऽध्यायः ।
।
५
लोमश उवाचश्रूयतां ये(यः) पिशाचा(च)श्च मोचिता(त)स्तेन तद्वने। आसीद्राजा चित्रनामा द्राविडे विषये पुरा सोमान्वये महाक्षत्री शूरः शस्त्रास्त्रपारगः । गजवाजिरथौधैश्च संपन्नो विक्रमैस्तथा ॥ २ स्वर्णैर्नानाविधै रत्नैः पूर्णकोशो महाधनः । मध्येनारीसहस्रं तु सदा क्रीडति भूपतिः॥ ३ बैणः कामी सदा लुब्धश्चण्डकोपः स पार्थिवः । न करोति वचो धर्म्य सचिवैः समुदीरितम् ४ विष्णुं निन्दति सोऽत्यर्थ वैष्णवान्टेष्टि सर्वदा । कोऽसौ विष्णुः क दृष्टोऽसौ क चाऽऽस्ते केन कीर्त्यते ॥ इत्यं न सहते विष्णुं स राजा दैवमोहितः । नारायणं भजन्ते ये तान्पीडयति कोपितः ॥ ६ न ब्रामणं न वेदांश्च वैदिकं कर्म न व्रतम् । न दानं मन्यते दातुं पाखण्डस्थितिसंस्थितः ॥ ७ अनीत्या चण्डदण्डैश्च प्रजापीडां करोति सः। निष्ठुरो निर्दयः क्रूरः पुण्यकार्यपराङ्मुखः॥ ८ च्युताचारोऽच्युतद्वेष्टा च्युतानिश्च च्युतक्रियः । सोऽनुशास्ति प्रजा भूपः कालरूप इवापरः ॥९ ततो बहुतिथे काले स राजा पश्चतां गतः । वैदिकेन विधानेन न लेभे चौर्ध्वदेहिकम् ॥ १० अथ किंकरयूथेन पीड्यमानो भृशं तथा । अयं कीलमये मार्गे तप्ताङ्गारप्रपूरिते ॥ चण्डार्करश्मिसंतप्ते वृक्षच्छायाविवर्जिते । तप्ताङ्गारप्रकीर्णे च वह्निज्वालासमाकुले ॥ १२ लोहतुण्डैश्च काकोलईन्यमानः सुदारुणैः । कैर्दष्ट्राकरालैश्च श्वभि|रैश्च भक्षितः॥ शृण्वन्क्रन्दितमन्येषां नृणां किल्बिषकारिणाम् । जगाम पार्थिवो लोकमन्तकस्य भयावहम्॥ १४ मृणु द्विज गतिं तस्य तस्मिल्लोके सुदारुणाम् । निरयानिरयं यातः पर्यायेण स भूपतिः ॥ १५ आदौ पपात तामिले दारुणे भूरिदुःखदे । पुनश्चैवान्धतामिस्र यत्र दुःखं च दुःसहम् ॥ १६ गतोऽनन्तरमत्युग्रं महारोरवरोरवम् । नरकं कालमत्युग्रं महानरकमेव च ॥
१ख.छ.र. ल. तत्परः।